SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org प्रायवित्तकाव्हम् । 10 लादिस्पर्शेऽपि वाय्वातपाभ्यां शुद्धिः । तथाच याज्ञवल्क्यः, - “रथ्याकई मतोयानि स्पृष्टान्यन्यश्ववायसैः । मारुतार्केण शान्ति पक्केष्टकचितानि च ॥ पन्यानश्च वियन्ति सोमय्यांमारुतैः” - इति । बौधायनोऽपि - Acharya Shri Kailassagarsuri Gyanmandir “श्रासनं शयनं यानं नावः पन्थास्तृणानि च । मारुतार्केण शुद्यन्ति पक्केष्टकचितानि च" - इति ॥ उपरिभागस्पर्शे शङ्ख आह,— - १०३ " रथ्याकर्दमतोयेन ष्ठीवनाद्येन वा पुनः । नाभेरूर्द्धं नरः स्पृष्टः सद्यः स्वानेन शुध्यति” – इति ॥ श्रधोभागस्पर्शे यमश्राह "न कईमन्तु वर्षासु प्रविश्य ग्राममङ्करम् * । जङ्घयोर्मृत्तिकास्तिस्रः पादयोर्मृत्तिका स्मता” - इति ॥ उदकपानगतधारादीनामशुद्धिमपवदति अदुष्टाः सन्तता धारा वातेाडूताश्च रेणवः । स्त्रियेोडाश्च बालाश्च न दुष्यन्ति कदाचन ॥ ३५ ॥ इति ॥ कमण्डल्वादिकात् निर्गत्य मुखपर्य्यन्तमविच्छिन्नापि उदकधारा नोच्छिष्टाः । नानाविधाश्शुचिप्रदेशाद्वा युनोत्थापिताश्रपि रेणवः For Private And Personal Use Only * ग्रामसंकरं ग्रामामेध्यप्रक्षेपादिस्थानम् । ग्रामसंस्कारम्, - इति सं पाठः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy