SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। छत्वा शौचं ततः शद्धिः गोवालैर्घर्षणं पुनः" इति ॥ व्यामोऽपि,* “वस्त्रं मृदम्भमा एद्धं रज्जुर्वैदलमेव च। रज्वादिकञ्चातिदुष्टं त्याज्यं तन्मात्रमेव च”-इति॥ उशनाऽपि । “मूलफलपुष्पभूमिहणदारुपलालधान्यानामन्युक्षणम्" इति। यत्तु बौधायनेनोक्रम् । "कृष्णाजिनानां विल्वतएडुलैः” इति। पैठीनसिरपि। “वौरवाधजिनानां विल्वतण्डुलवत्" इति। तत् नूतनचर्मविषयम्। ___ मलाशय्यादौनां शुद्धिमाह,तूलिकाद्युपधानानि रक्तवस्त्रादिकानि च। शोषयित्वाऽऽतपेनैव प्रोक्षणात् शुद्धिता पुनः॥ ॥३०॥ दूलं शाल्मलीफलादिजन्यं, तेन निर्मिता शय्या दलिका । श्रादिशब्देनासनोपाश्रयादीनि ग्टह्यन्ते । उपधानमुत्शीर्षकम् । दलिकादौनि चोपधानञ्च दलिकाद्युपधानानि । रनवस्त्रं मानिष्ठम् । श्रादिशब्देन कौसम्भहारिद्रादीनि । एतेषाममेध्यादिलेपरहितोपहतोग पातपशोषणं प्रोक्षणञ्च । एतच करोन्मार्जनस्याप्युपलक्षणम् । अतएव देवलः, * बसिछोऽपि,--इति मु । । रणदारु,-इति नारित प्रा० । । रौरववस्त्राजिनानां,- मु.।। $ शोषयित्वाऽर्कतापेन,-इति शा० । || शुचितामियात्,-इति मु. । 11 एतेषाममेध्यादिले पोपहतो, इति मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy