SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ पराहरमाधवः। [. .। "सोभैरुदकगोमूत्रैः शरुड्यात्याविककौशिकम् । मश्रीफलैरंशपट्टे मारिष्टैः कुतपन्तथा ॥ सगौरसर्षपैः क्षौमं पुनः पाकाच्च मृण्मयम्" इति। श्राविकं कम्बलः, कौशेयं कृमिकोषोत्थं, अंशापट्ट नेत्रपटः, अरिष्टानि पुत्रजीवफलानि, कुतपः श्रावन्तेय च्छागरोमनिर्मितः कम्बलविशेषः । मनुरपि, "कौशेयाविकयोमाषैः कुतपानामरिष्टकैः । श्रीफलैरंशुपट्टानां चौमाणां गौरसर्षपैः ॥ चौमवत् गङ्खण्टङ्गाणामस्थिदन्तमयस्य च । शद्धिर्विजानता कार्या गोमूत्रेणोदकेन वा”–दति ॥ অর্দিা অলি, "शौचमाविकरोग्णान्तु वाय्वन्यन्दुरथिभिः । रेतःस्पृष्टं शवस्पृष्टमाविकं न प्रष्यति”-इति ॥ अत्र च रेतःस्पशैलेपरहितो विवक्षितः । मुञ्जादौनां वेणुवत् शुद्धिमाह,मुञ्जोपस्करशूपाणां शणस्य फलचर्मणाम् । तणकाष्ठस्य रज्जूनामुदकाभ्युक्षणं मतम् ॥ २६ ॥ इति ॥ मुनो रशनादिप्रकृतिभूतस्तुणविशेषः, तेन सम्पादिताविष्टरादि * पार्वतेय, इति मु.। + शौचं महाघरोमाणां,-इति शा० स० । । माविकच, -- इति प्रा० । +- For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy