________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
दभवारं जपेत् पश्चात् गायथाः शोधनं भवेत्"--इति । तदेतदमकविषयम् । भाना स्पर्भ विशेषमाह सम्वतः,---
"कृतमूत्रपुरीषो वा भुक्तोच्छिष्टोऽथवा विजः ।
श्वभिः स्पर्भ जपेत् देव्याः(१) सहस्त्रं स्वामपूर्वकम्” इति । अनुच्छिष्टस्य सद्रस्थानच्छिष्टशूद्र वानमात्रमुछिटस्य विप्रसोषिष्टशद्रस्प में कृमित्याह,अनुच्छिष्टेन शूद्रेण स्पर्श सानं विधीयते ॥ २१॥ तेनोच्छिष्टेन संस्पृष्टः प्राजापत्यं समाचरेत् । इति ॥
ययनुच्छिष्टोछिटशब्दो शट्रविशेषणौ श्रुती. तथापि विधीयमानस्नानप्राजापत्यानुसारेण विप्रेऽपि तो योजनौयौ ।
पूर्व कांस्यस्य या प्रद्धिरुता तामनद्य नत्र विशेषमाह,-- भस्मना शुद्यते कांस्यं सुरया यन्न लिप्यते ॥ २२॥ सुरामात्रेण संस्पृष्टं शुद्ध्योऽग्न्युपलेखनैः । इति ॥
सुरास्पृष्टस्य कांस्थस्य न भस्मघर्षणमात्रेण शद्धिः, किन्तु उपलेखनतापनाभ्याम् । उपलेखनं नाम शस्वेणोपरिभागस्य तक्षणम् । मूत्रपुरीषलेपेष्वेषैव शुद्धिः। तदुक्कं स्मत्यारे,
"भस्मना पाते कांस्थं सुरया यम्न लिप्यते । सुरामूत्रपुरौषैस्तु शद्यतेऽग्न्युपलेखनैः ।। भाभिषेण तु यलिनं पुनदोहेन यति"-दति ॥
(१) देव्या गायन्याः ।
For Private And Personal Use Only