SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराभरमाधवः। [ . निहि लक्षणैर्युकाजायन्तेऽनिष्कृतनमः"-ति । আমুলাথি, “प्रायश्चित्तमकुर्वाणाः पापेषु निरतानराः । अपश्चात्तापिनः कष्टावरकान् यान्ति दारणान् ॥ तामिश्र खोहशकुञ्च महामिण्य-शालालो। रौरवं कुम्भलं पूतिमृत्तिका कालसूचकम् ॥ महातं लोहितोदश्च सविषं सम्प्रतापमम् । महानरककाकोलं मनौवनमहापथम् ॥ अवौचिमन्धतामित्रं कुम्भीपाकं तथैवच । प्रसिपचवनं चैव तापनं कविंशकम् ॥ महापातकधीरैरुपपानकजैस्तथा । अन्वितायाम्यचरितप्रायश्चित्तानराधमा:-इति । प्रचोच्यते । नैमित्तिकमेवेदं भवितुमर्हति। निमित्तमेव प्राधाव्येनोपजीव्य सर्वप्रायश्चित्तविधानात् । तदुपजीवनं च, “ब्रह्मादा बादशाव्दानि"-इत्यादिषु स्मृतिषु विस्पष्टम् । यत्तु फलश्रवणं, नब्बातेष्टिन्यायेन नैमित्तिकवेऽप्यविरुद्धम्()। तस्यापिी फसस्य * सम्पपातनम्, इति मु° पुस्तके पाठः । । तथाहि,-इति मु. पुस्तके पाठः । (१) यथा हि "श्वानरं दादशकपाल निर्वपेत् पुत्रे जाते".--इति पुत्र जम्म निमित्तीकृत्य विहितायाजातेशे नैमित्तिकवेऽपि, “यस्मिन् जाते एतामिएिं, निर्बपति पूतएव स तेजस्वी यादइन्द्रियावी For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy