________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाहम् ।
१२७
देवपिञ्चयोः शद्धिर्नास्ति । निवृत्ते तु रजमि दैवं पिश्यञ्च कर्त्तव्यम्।
रोगजन्यानुवृत्तौ विशेषमाह,रोगेण यद्रजः स्त्रीणामन्वहन्तु प्रवर्तते ॥ १६ ॥ नाघुचिः सा ततस्तेन तस्याईकालिकं मतम्।
रागरोगादिनिमित्तभेदाऽनेकविधा रजोनिवृत्तिः । तदनं स्मत्यन्तरे,
"राग रोगजं चैव कालोत्पन्नं तथैवच । द्रव्यजञ्चैव सम्प्रोकं तच्चतुर्दा प्रदृश्यते ॥ अाक् प्रसूतेरुत्पन्नं मेदोवृद्माऽङ्गनासु यत् । तद्रागजमिति प्रोकं वक्षोदेशसमुद्भवम् ॥ अत्यर्थं यद्रजः स्त्रीणां तद्रोगजमिति स्मृतम् । अष्टादशदिनादूई स्वानप्रभृति सङ्ख्यया ॥ यद्रजस्तु समुत्पन्नं तत्कालोत्पत्रमुच्यते। भचद्रव्यस्य वैषम्याडवातवैषम्यसम्भवम् ।
द्रव्यजं रज इत्युकं तत् कादाचित्कसम्भवम्” - इति ॥ प्रतिदिनं नैरन्तयेण* रोगजं विद्यात्। तेन रोगजेन रजमा ततो रजोदर्शनानन्तरं मा स्त्री कालप्राप्तरजसेवाशुचिर्न भवति। तत्र हेतुर्वैकालिकमिति। सामान्येन रजोयोग्यः कालो मासः,
* नैरन्तर्यखावेश,-इति मु० ।
For Private And Personal Use Only