SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । ११८ सोमसूर्योपातेन मारुतस्पर्शनेन च ॥ गदा मूत्रपुरोषेण शुधन्याप इति स्मृताः" इति । उधिष्टाधुपघाताभावेऽपि गवां पानाद् यदुदकं न कोयते तदेव शुद्धं न तु ततोऽन्त्यम् । तदाह देवलः, "अविगन्धारमोपेता निर्मलाः पृथिवीगताः । अशोणाश्चैव गोपालादापः शद्धिकराः स्मृताः” इति ॥ मनुरपि,-- "आपः श्रद्धा भूमिगता देशय यासु गोर्भवेत् । अव्याप्ताश्वेदमेध्येन गन्धवर्णरमान्विताः" इति ॥ नवोदके कालात् द्धिमाह यमः, "अजागावो महिय्यश्च नारौ चैव प्रसूतिका।। दशरात्रेण शुद्यन्ति भूमिष्ठं च नवोदकम्” इति ॥ उद्धृतोदकं प्रति देवलाह, "उद्धृताश्चापि शयन्ति शुद्धैः पात्रैः समुद्धताः। एकराचोषिताश्चापम्त्याज्या शुद्धा अपि स्वयम्" इति ॥ यमोऽपि, "अपोनिशि न ग्रझौयानुहबपि कदाचन । निधायानिमुपासां धानोधाम्न इतौरयेत्” इति ॥ पूर्व 'रजसा रायते नारौ'-इत्यत्र योषितो विवाहोत्तर * मासतोऽस्पर्शनेन,-इति शा० । ब्रिामण्यश्च प्रसूतिकाः, इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy