SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पगपारमाधवः । “यावन्नापैत्यमेध्याके गन्धोलेपश्च तत्कृतः। तावन्मदारि देयं स्यात् सर्वास द्रव्यशद्धिषु" इति स्मरणात्। यत्र तु गन्धलेपपर्यन्तः संसर्गी नास्ति, किन्तु केवलं संस्पर्शमात्र, तत्र प्रोक्षणत् शुद्धिः । एतदेवाभिप्रेत्य मनुराह, "स्फ्यशूर्पशकटानाञ्च मुमलोलूखलस्य च । अद्भिस्तु प्रोक्षणं गौचं बहूनां धान्यवामसाम्" इति ॥ यजकाले तु मण्व विशेषमाह,-- "मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्माणि । चममानां ग्रहाणाञ्च शुद्धिः प्रक्षालनेन तु ॥ चरूणां सुनुवाणाञ्च द्धिरुषणेन वारिणा"-दति । पात्रलग्नस्नेहनिवृत्त्यर्थमुषणोदकम् । अतएव याजबल्क्यः, "चरुसुक्नुवसस्नेहपात्राण्युष्णेन वारिण!”–दति । कांग्यताम्रयोरल्पोपहतयोः द्धिमाह.भस्मना शुद्ध्यते कांश्यं ताम्रमम्लेन शुद्ध्यति । अन्नं वारस्याप्यपलक्षणम् । अतएव याज्ञवल्क्यः , "त्रपुमोमकताम्राणां क्षाराम्बोदकवारिभिः"-दति । ताम्रादौनां जमानामुपधाततारतम्येन द्धिविशेषमाह बौधायनः। “तेजमानां मूत्रपुरीषासूकणाद्यै रत्यन्तमाहतानामावर्त्तनं * मूत्रपुरीषादिभिर मेध्ये,-इति मु. । 1 रत्यन्तवासितानामावर्तनं,इति मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy