SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११० www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir [६ ० । अमेकाढ़कं पक्कं वकाकाद्युपघातितम् । केकीटावपन्नञ्च तदप्येवं विशुद्ध्यति ॥ क्रौतस्यापि विनिर्दिष्टं तद्वदेव मनीषिभिः” - इति । शातातपोऽपि - “केशकीटना स्पृष्टं वायसोपहतञ्च यत् । क्लौवाभिशस्तपतितैः सूतिकोद क्यनास्तिकैः ॥ दृष्टं वा खाद्यदन्नं तु तस्य निष्कृतिरुच्यते । अभ्युच्य किञ्चिदुद्धृत्य तद्भुत विशेषतः ॥ भस्मना वाऽपि संस्पृश्य संस्पृशे दुल्मुकेन वा । सुवर्णरजताभ्यां वा भोज्यं प्रातं मुखेन गो: ” - इति ॥ हारौतोऽपि । “श्वकाकग्टत्रोपघाते केशकौटपिपीलिकादिभिराद्युपघाते काञ्चनभस्म रजततास्रवज्रवैदुर्य्यगोवालाजिनेभदन्तानामन्यतमेनाद्भिः संस्पृष्टं मन्त्रप्रोचणपर्य्यग्निकरणादित्यदर्शनात् शुद्धिर्भवति" - दूति । नस्य शुद्धिमुक्ता रसस्य शुद्धिमाह, स्नेहा वा गारसा वाऽपि तत्र शुद्धिः कथं भवेत् ॥७४॥ अल्पं परित्यजेत् तत्र स्नेहस्य पवनेन च । अनलज्वालया शुद्धिर्गेौरसस्य विधीयते ॥ ७५ ॥ For Private And Personal Use Only स्नेहस्तैलादिः, गोरसः चौरादिः । तत्राल्पं चेत् वादिभिरुपहतं तत् त्याज्यमेव । 'अल्पत्य स्नेहस्य पाकेन शुद्धिः । अल्पस्य गोरसस्य वह्निज्वालया पर्य्यग्निकरणेन शुद्धिः । तदाह लौगाचिः, -
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy