SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [8 .1 प्रत्यग्दृष्टिररुन्धतीसहचरोरामस्य पुण्यात्मनोयदत्तस्य विभोरभूत् कुलगुरुमन्त्री तथा माधवः ॥ प्रज्ञामूलमही विवेकसलिलैः सिक्का वलोपतिका मन्त्रैः पल्लविता विशालफ्टिपा सन्ध्यादिभिः षड्गुणोः । शाल्या कारकिता यश:सुरभिता मिया समुद्यत्फला सन्प्राप्ता भुवि भाति नौतिलतिका सर्वोत्तरं माधवम् ॥ श्रीमती जननी यस्य मुकौभिजायण: पिता । मायणोभोगनाथश्च मनोबुद्धी महोदरौ' ॥ यस्य बौधायन सूत्रं शाखा यस्य च याजुषौ । भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥ स माधवः सकलपुराणसंहिताप्रवर्तकः स्मृतिमुखमा! परामरः । पराशरस्मतिजगदौहिताप्तये पराशरस्मतिविवृतौ प्रवर्तते ॥ श्रीपराशरेणाचारकाण्डरूपेणातौतेनाध्याथवयेण विधिनिषेधौ दर्शितौ। अथेदानीं तदुप्लङ्घननिमित्तपातित्यपरिहारोपायप्रतिपादकं प्रायश्चित्तकाण्डमारभ्यते । प्रायश्चित्ताब्दच रूढ्या योगेन च पापनिवर्तनक्षमं धर्मविशेषमाचष्टे । प्रायश्चित्तशब्दोऽयं पापचयार्थ नैमित्तिके कर्मविशेष रूढः, इत्याहुः सम्प्रदायविदोनिबन्धनकारादयः । योगस्वगिरमा दर्शितः,* शोकाविमौ व्यन्यासेन वर्तते मु० पुस्तके । + स्मृतिसुषमा। निवन्धनकाराः, इमि मु. पुस्तके पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy