SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०४ [ विद्यासंयुक्तं कर्म केवलात् कर्मण: प्रशस्तमिति श्रुतं तेनैव न्यायेन विद्यासंयुक्तं व्रतं केवलाद्वतात् प्रशस्तभित्याहउपवासेा व्रतचैव स्नानं तीर्थं जपस्तपः ॥ ६३ ॥ विप्रसम्पादितं *१) यस्य सम्पूर्ण तस्य तत्फलम् । www. kobatirth.org पराशर माधवः । विप्रसम्पादितं विप्रैरनुज्ञातं उपवासादिकम् । फलसम्पूर्त्ति |र्निः भेषेणाशुद्धिनिवृत्तिः । कृम्युपहतस्य देहस्य द्धिमुक्का तादृशस्यैवान्यस्य शुद्धिमाह - न की संयुक्ते मक्षिकाकेशदूषिते ॥ ६४ ॥ तदन्तरा स्पृशेच्चापस्तदन्नं भस्मना स्पृशेत् । " * Acharya Shri Kailassagarsuri Gyanmandir श्रतुं योग्यमद्यं, अन्नञ्च तदद्यञ्च अन्नाद्यं, पक्कमन्नं न त्वामभित्यर्थः । तद्यदि भोजनपात्रे भाण्डे वा कौटेन मचिकया केशेन वा संयुज्येत तदा तत्कौटादिकमपनीय तस्यान्नस्याभ्यन्तरेऽद्भिः संप्रोच्य किञ्चिद्भस्म प्रक्षिपेत् । मचिकादिदूषितत्वं गोघ्रातवादीनामुपलक्षणम् । अतएव वृहस्पतिः, - “गोध्राते च क्षुते वाऽने मचिकाशदूषिते । मृद्भस्म सलिलञ्चैव प्रक्षेप्तव्यं विशुद्धये "-- इति ॥ विप्रैः सम्पादितं - इति शा० । + फलं सम्पूर्त्तिः, – इति मु० पू० । (१) विद्यया याति विप्रत्वमित्युक्तेः विप्रसम्पादितत्वेनैव व्रतस्य विद्यासंयुक्तत्वं बोध्यम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy