SearchBrowseAboutContactDonate
Page Preview
Page 1036
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 110 यत्र सायणदुग्धाब्धिकौस्तभेनेति विशेषणोपादानात् साययवंशोत्पन्नत्वं माधवस्यावगम्यते । तथा सायणरचितधातुटत्तौकास्ति श्रीसङ्गममापः पृथ्वीतलपुरन्दरः । + + + कलिकाता राजधान्याम्, शाकाः १८२० । भाद्रे मासि Acharya Shri Kailassagarsuri Gyanmandir तस्य मन्त्रिशिखारत्नमस्ति मायवसायणः । यः ख्यातिं रत्नगर्भेति यथार्थयति पार्थिवीम् ॥ X X x · Xx तेन मायणपुत्रेण सायणेन मनोषिणा । व्याख्यया माधवौयेयं धातुवृत्तिर्विष्यते ॥ ere fe तस्येत्यादि लोके मायणस्य सायगतयोल्लेखो वंशनामतां तस्यावगमयति । तेनेत्युत्तरलोके च सायणनामधेयत्वं तस्येति धौमद्भिरनुचिन्तनौयम् । धातुवृत्तेः पुष्पिकायामपि, मायणसुतेन माधवसहोदरेण सायणाचार्येण विरचितायां, - इत्यादि लिखितम् । इदन्त्विह विचारणीयम् । माधवाचार्येण सर्व्वत्रैव ग्रन्थादौ विद्यातोर्थस्य प्रणामः कृतः । सर्व्वदर्शनसंग्रहस्यादौ तु — पारं गतं सकलदर्शनसागराया - मात्मोचितार्थचरितार्थित सर्व्वलोकम् । श्रापातिनयं निखिला गम सर्व्वज्ञ विष्णु गुरुमन्वहमाश्रयेऽहम् । इत्युक्तम् । विद्यातीर्थस्योल्लेखस्तु न कृतः । किमत्र कारणमिति न निखीयते । परन्तु शार्ङ्गपाणितनयस्तस्य दर्शनशास्त्रे गुरुरासीदित्येवमपि सम्भवेत् । इत्यन्तु किं विस्तरेण ? तदेवं माधवाचार्य्यसायणाचार्य्ययोर्ग्रन्थदर्शनात् यावान् माधवाचार्य्यस्य परिचयोऽवगम्यते, तावानेवात्रोपनिवद्धो न तु कल्पनया कलुषतां नौव इति शिवम् | सेरपुर नगरवास्तव्यः, श्री चन्द्रकान्त देवशम्मी For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy