SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्याकर्तुर्माधवाचार्य्यस्य लिपेश्चातुर्थं सारल्यच्च सुप्रसिद्धमिति तत्र न किचिडतव्यम् । स किल प्रसिद्धस्य बुक्कमहीपतेरमात्य बासौदित्यपि सुप्रसिद्धमेव । किं बहुना सायणाचार्य-माधवाचा-वेव तस्य प्रसिद्धेर्मुलमिति शक्यते वक्तुम् । स खल्वयं माधवाचार्यो भारतौतीर्थस्य शिष्य इति अस्मिन्नेव ग्रन्थे कालमाधवादौ चोपलभ्यते । अस्य माधवाचार्य्यस्य जननी श्रीमती, पिता मायणः, सायणभोगनाथौ सहोदरौ । सोऽयं भरद्वाजगोत्रीत्पन्नः यजुर्वेदी बौधायनशाखौय इत्येतदस्य ग्रन्थस्योपक्रमणिकायां तदुक्याऽवगम्यते । एवं हि तत्रोक्तम् । श्रीमती जननी यस्य सुकोतिर्मायणः पिता । सायणोभोगनाथश्च मनोबुद्धौ सहोदरौ । यस्य बौधायनं सूत्र शाखा तस्य च याजुषो । भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधव इति। तदनेन माधवसायणौ सहोदरौ भातराविति स्परमवगम्यते । ये तु माधवसायणयोरभेदं मन्यन्ते, ते कथमिमां माधवाचार्यस्योक्ति न पर्याजोचयन्तौति न खल्वधिगच्छामि। अस्त सावत् । स खल्वयं माधवाचार्यः सायणाचार्य्यस्याग्रजः न त्वनुजः। तथाच सायणाचार्यकृतयज्ञतन्त्रसुधानिधिग्रन्थे। तस्याभूदन्वयगुरुस्तत्त्वसिद्धान्तदर्शकः । सर्वज्ञः सायणाचार्यो मायणायंतनूद्भवः । उपेन्द्रस्येव यस्यासौदिन्द्रः सुमनसां प्रियः । महाकतूनामाहर्ता माधवायंसहोदरः । - तदत्रोपेन्द्रस्येन्द्र इव सहोदरो माधव बासौदित्युक्त्या माधवस्य सायणाग्रजस्वं प्रतीयते। माधवायेत्यार्यपदप्रयोगाच्च तथाऽवगम्यते । अतएव माधवाचार्यो बुक्कस्य बुक्कणस्य वाऽमात्य आसीत् सायणाचार्य्यस्तु बुक्कस्य तपत्रस्य हरिहरस्य चामात्य बासौदिति सुतरां सङ्गच्छते । हरिहरस्य बुकात्मजत्वं तु यज्ञतन्तसुधानिधौ स्पटमुपलभ्यते । एवं हि सत्रोक्तम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy