SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ६२ [६ य० । तत्र च गोशतं दक्षिणा । तदाह च्यवनः । “चण्डालसङ्करे स्वभवनदहनं सर्व्वमृष्मयभाण्डभेदनं दारवाणां तु तक्षणं शङ्खतिसुवर्णरजत चेलानामद्भिः प्रचालनं कांस्यताम्रपात्राणमाकरेण शुद्धिः araौर पयोदधितक्राणां परित्यागो गोमूत्रयावकाहारो मासं क्षपयेत् । वालवृद्धस्त्रौणामर्द्धं प्रायश्चित्तम। श्राषोडशादाला: सप्तत्यूर्द्धगतावृद्धा: । चौर्णे प्रायश्चित्ते ब्राह्मणभोजनं गोशतं तद्यात् । श्रभावे सर्वस्वम्”– इति । पराशरमाधवः । Acharya Shri Kailassagarsuri Gyanmandir गृहव्यतिरिक्रक्षेत्रारामग्रामान्तरयात्रादावज्ञानेन चण्डालसङ्करे न प्रायश्चित्तमाहचण्डालैः सह सम्पर्क मासं मासार्द्धमेव वा । गोमूचयावकाहारा मासार्डेन विशुद्ध्यति ॥ ४३ ॥ मासञ्च अर्द्धमासञ्च मासार्द्धं तेन विशुद्यति । मामसङ्करे मातेन शुद्ध्यति श्रर्द्धमासमरे श्रर्द्धमासत्रतेन विशुद्धिरित्यर्थः । सम्पर्क करोति चेदिति शेषः । चण्डालशब्देन पुक्कसादयोऽप्युपस्वच्यन्ते । श्रतएव सम्बर्त्तः, , “चण्डालैः सङ्करे विप्रः श्वपाकैः पुरुसैरपि । गोमूत्र याक्काहारी मासार्द्धन विश्ाति" इति ॥ उक्तकालाधिककाखमङ्करे हामो द्रष्टध्यम्, “हाजैः सह समर्के । प्राजापत्येक छति । * माकरे, - इति शा० । + पुक्कसस्थाने, पुक्कस, - इति मु० । एवं सर्व्वत्र + संयोग, - इति स ० शा ० । 1 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy