SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। १.,या का इति । एवं विष्णु-पुराणदिषु प्राकृत-प्रलयोद्रष्टव्यः । एवमेव प्रलयमभिप्रेत्य भगवान् वादगयणः सूचयामास ;-"विपर्ययेण तु क्रमोऽतउपपद्यते च" (शा० २१०३पा० १४सू०) इति । अतोऽस्मात् सृष्टि-क्रमात् विपर्यायेण प्रलय-क्रमोऽभ्युपगन्तव्यः । सृष्टिकमस्य तत्रत्येषु पूर्व सूत्रेषु विचारितत्वात् 'अतः'भब्देन परामर्शः । उपपद्यते ह्ययं विपरीत-क्रमः, उपादान-कारण-भूतायां द्यवस्थितायां कार्य्यस्य घटस्थ विलीयमानत्वात्। यदि, सृष्टि-क्रमएव प्रलयेऽप्याट्रियेतो तयवस्थिते घटे मृविनाशः प्राप्नुयात्। न त्वे क्वचित् दृष्टम्। तस्मासुपपनोविपरीत-क्रमः । तथा मति, सृष्टी परमात्मादेरमद्देहान्तस्यौ क्रमस्य वक्ष्यमाणत्वात् प्रलये तदिपर्यायेण अस्मद्देहादिः परमात्मान्तः कमायकः । प्राकृत-प्रलये प्रत्यन्तःक्रमावतयः, -दति चेत् । वाढम्। उच्यते एवासौ,(९) परमात्मनः प्रकृतिवात्। तथा च, वडचोपनिषदि परमात्मनोजगत्-प्रशतित्वं श्रूयते,"आत्मा वाइदमेकएवाग्रासीन्नान्यत् किञ्चनमिषत, स ईक्षत; लोकान्नु एजा इति, म इमान् लोकानसृजत" इति। * प्राकृतलयाद्रष्टव्यः, -इति मु० पुस्तके पाठः । +प्रलयस्याद्रियेत,-इति मु. पुस्तके पाठः। + परमात्मायेतद्देहान्तस्य, इति मु० पुस्तके पाठः । (१) यसौ प्रकृत्यन्तःक्रमः उच्चारवास्माभिरित्ययः । ननु परमात्मान्तः क्रमरव पूर्वमुक्तः न प्रकृत्यन्तःक्रमः इत्याशयार परमात्मनइति । तथा च परमात्मनः प्रकृतित्वात् परमात्मान्तःकमएव प्रकृत्यन्तः नामइति भावः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy