SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १अ.,या का०] पराशरमाधवः। रूपाविशेषाकारः, वादिनस्त्वत्र विप्रतिपन्नाः,-दति भवतेवोकम् । एतदेवाभिप्रेत्य महाभारते राज-धर्मे स्मर्यते, “न कल्माषोन कपिलान कृष्णोन च लोहितः । अणीयान् तुर-धारायाः, कोधर्म वकुमईनि" । इति। नैष दोषः । उक-वाक्ययोरधर्म-व्यारत्तस्याकार-विशेषस्य स्पटं प्रतीयमानत्वात् । वादि-विपतिपत्तेश्च समाधातुं शक्यत्वात्। स्वादिसाधनस्य शास्त्र कममधिगम्यस्यातिशयस्य धर्मत्वेन सर्व-सम्प्रतिपत्तेः । स चातिशयोदिविधः द्रव्यादि निष्ठः, श्रात्म-निष्ठश्च । तत्रात्म-निष्ठस्थातिशयस्य मानात् फल-साधनत्वात्, फल-निष्पत्ति-पर्यन्तं चिरकालमुपस्थानाच्च तदिवश्या प्रात्मगुण पूर्व-शब्द-वाच्योधर्मः, -इति तार्किक-प्रभाकरावाहतुः । उनस्थापूर्वस्य फलोत्पत्ति-दशात्वमभिप्रेत्य तत्-साधनभृतोद्रव्याद्यतिशयो धर्मः, इत्याहुभाट्टाः । ब्रह्मवादिनामप्येतदविरुद्धम, “व्यवहारे भट्ट-नयः” (१)इत्यभ्युपगमात्। एवं धर्म-खरूपे निरूपिते मति, अव्याकुलत्वेन तदभिज्ञत्वं सम्भवति । चतुर्ण वर्णनां मध्ये धर्म-कोविदैरसाधारण-धर्माभिः कर्तव्य विस्तराबहि। स च कर्त्तव्योधर्माधिविधः, स्थूलः सूक्ष्मथ । मन्द * भवति,-इति मु. पुस्तके पाठः । यद्यपि अद्वैतवादिनां नास्त्येव ब्रह्मातिरिक्त किञ्चित् , तथापि तेज मतेऽपि परमार्थदशायामेव तथान्वं । व्यवहारदशायान्त भाट्टमतं तैरनखियते, --इति भावः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy