SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एच.,या का पराभरमाधवः । MONS प्रात्म-पत्वमलेाभव (१) देवतानाच पूजनम् । अनभ्यसूया च तथा धर्मः सामान्यउच्यते"। असाधारणोऽपि वृहस्पतिना स्मर्य्यते-- "खाध्यायोऽध्यापनञ्चापि यजनं याजनं तथा । दानं प्रतिग्रहश्चापि षद कर्माण्ययजन्मनः । इज्याऽध्ययन-दाने च प्रजानां परिपालनम् । शस्त्रास्त्र धारण(२) सेवा कर्माणि क्षत्रियस्य तु । खाध्यायोयजनं दानं पानां पालनं तथा । कुमीद-कृषि-वाणिज्यं(द) वैश्य-कर्माणि सप्त वै। शौचं ब्राह्मण-शुश्रूषा सत्यमक्रोधएवच । शद्र कर्म तथा मन्त्रोनमस्कारोऽस्य चोदितः"। इति । गोताखपि भगवाना "ब्राह्मण-क्षत्रिय-विशां द्राणाञ्च परन्तप! । कर्माणि प्रविभकानि स्वभाव-प्रभवैर्गुणैः । • यात्मव्रतमलोभत्वं-इति स० सो पुस्तकयोः। यावत्वमलाभव, इति मु० वि० स० पाठः। + देवब्राह्मणपूजनम्, इति मु० वि० स० पाठः। * यसाधारणाश्च वृहस्पतिना मर्य्यन्ते,-इति मु० पुस्तके पाठः । शुभास्त्र, इति मु. पुस्तक पाठः। (१) यात्मपत्वमात्मरक्षित्वम् । (२) येन एहीतेन परोहन्यते, तत् शस्त्रम् । येन च मुक्तोन, तदस्त्रम् । (२) कुसीदं रद्धिजीविका । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy