SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पापा का पराशरमाधवः। . वृषः(१) प्रतिष्ठितोधमनुष्येष्वभवत् * पुरा। . धर्मः पाद-विहीनस्तु त्रिभिरंशः प्रतिष्ठितःबेतायां, द्वापरऽर्द्धन व्यामिश्रोधर्मष्यते ।। त्रि-पाद-हीनस्तिय्ये तु सत्ता-मात्रेण तिष्ठते" । इति । तिव्यः कलिः । तथा सहस्पतिरपि "कृतेऽभूत् मकलोधर्मस्त्रेतायां चिपदः स्थितः । पादः प्रविष्टोऽधर्मस्य मत्सर-द्वेष-सम्भवः(२) । धर्माधी समा भूत्वा दिपादौ दापरे स्थिती। तिष्येऽधर्मस्विभिः पादः ॥धर्मः पादेन मंस्थितः" । इति । तथा लैङ्ग-पुराणे कली धर्म-नाशं प्रस्तुत्य तद्धेतुन्वेन पुरुषदोषउपन्यस्तः,-. "श्राद्ये कृते तु योधर्मः स त्रेतायां प्रवर्तते । दापरे व्याकुलीभृतः प्रणश्यति कलो युगे। तिथ्ये मायामसूयाञ्च वधञ्चैव तपखिनाम् * मनुष्येव्ववसत्, इति स. सो० पुस्तकयोः पाठः। + द्वापरे त्वद्धं तथा धोऽवतिष्ठते, -- इति स० स० पुस्तकयाः पाठः । + सहस्पतिनापि,- इति मु० पुस्तके पाठः। त्रिपदि,- इति मु. पुस्तके पाठः। ॥ तिष्ये धर्मः स्थितिः पादः,-इति मु० पुस्तके पाठः । (१) वृधः वृषरूपी। (२) मत्सरदेघसम्भवोऽधर्मस्य पादः धर्मस्य क्षीणपादस्थाने प्रविष्ट इत्यर्थः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy