SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४०, ख०का० ।] लोकगौतमोऽपि - www.kobatirth.org पराशरमाधवः । 篆 "एकदिविदिनेने विभागनोनएव वा । श्राद्धान्यूनाब्दिकादौनि कुर्यादित्याह गौतमः " - इति ॥ ऊनमामिकस्य कालविकल्पमाह गोभिलः, - “मरणाद्द्द्वादशाहे स्यान्मास्यूने वोनमासिकम् ” – इति । जनानां वज्यं कालमाह गार्ग्यः, ----- Acharya Shri Kailashsagarsuri Gyanmandir "नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । जनश्राद्धं न कुर्वीत गृहौ पुत्रधनक्षयात्" - इति ॥ मरीचिरपि - "द्विपुष्करे च नन्दास सिनीवाल्यां (१) भृगोर्दिने । चतुर्दश्याञ्च नोनानि कृत्तिकासु त्रिपुष्करे" - इति ॥ तिथिवारनक्षत्रविशेषाणां त्रयाणां मेलनं चिपुष्करम् । दयोमेंलनं द्विपुष्करम् । के ते विशेषाः ? द्वितीयामप्रमोद्वादश्यो भद्रातिथयः, भानुभौमशनैश्चरवारा:, पुनर्वसूत्तरफल्गुनी विशाखोत्तराषाढ़ापूर्वभाद्रपदानचत्राणि (२) । ७७१ त्रिभागन्यून एव – इति मु० | (१) नन्दास प्रतिपत्षष्ठे कादशीषु ! “सा दृष्टेन्दुः सिनीवाली" - इति कोषात् चतुर्दशीयुक्तामावस्या सिनीवालीशब्देनोच्यते । (२) तदुक्त ज्योतिषे - "विषमचरणविष्यं भद्रा तिथिर्यदि जायते । दिनकर शनिमा पुत्राणां कथञ्चन वासरे || मुनिभिरुदितः सोऽयं योगस्त्रिपुष्करसंज्ञितः " - इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy