SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३० या का। पराशरमाधवः। "ततश्च वैश्वदेवान्ते समृत्यसुतबान्धवः । भुजौतातिथिसंयुक्तः सर्व पिटनिषेवितम्" इति ॥ यदा श्राद्धं निवर्त्य वैश्वदेवादिकं क्रियते, तदा तच्छेषादेव नत्कार्यम् । तदाह पैठौनमिः, "श्राद्धं निवर्त्य विधिवईश्वदेवादिकं ततः । कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं तथा"-इति । आदिशब्देन नित्यश्राद्धं परिग्टह्यते । तत इति पिल्पाकशेषादित्यर्थः । नित्यश्राद्धं पृथक्पाकेन कार्यम् । अतएव तदधिकृत्य मार्कण्डेयः । "पृथक्पाकेन ।त्यन्ये"-इति। अत्र नित्यश्राद्धमप्य-- नियतम् । तदाह सएव, "नित्यक्रियां पितॄणाञ्च केदिच्छन्ति मानवाः । न पितृणां तथैवान्ये शेषं पूर्ववदाचरेत्” इति । यत्तु लौगाक्षिणोक्रम्, "पित्रथं निर्वपेत्याकं वैश्वदेवार्थमेवच । वैश्वदेवं न पित्रर्थ न दार्श वैश्वदैविकम्” इति ॥ तदाहिताग्निकर्ट कश्राद्धविषयं, श्राहिताग्रेः श्राद्धात्प्रागेव वैश्वदेवम्यः तेनैव विहितत्वात् । पक्षान्तं कर्म निर्वत्य वैश्वदेवं च साग्निकः । पिण्डयज्ञं ततः कुर्यात्ततोऽन्याहार्यकं बुधः” इति ॥ पक्षान्तं कर्मान्याधानमन्वाहार्यकं दर्शश्राद्धम्(१) । यत्तु पुराणवचनम्, (१) “पूर्व्वारनिं ग्रहाति उत्तरमहर्यति" इति श्रुत्वा, दर्शपौर्य 96 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy