SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५०,वा का। परापारमाधवः। अनन्तरं गण्डूषार्थमुदकं दद्यात् । तथाच मदालसावाक्यम, "ततस्वाचमनार्थाय दद्याच्चापः महात्मकृत्" इति । पित्र्यबाह्यणपूर्वकं हस्तप्रक्षालनाचमनार्थमुदकं दद्यात् । तदाहविष्णुः । “उदमखेष्वाचमनमादौ दद्यात् ततः प्रानखेषु ततस्तु प्रोक्षणम्” इति । श्राद्धदेणं मम्प्रोक्ष्य दर्भपाणि: सर्वं कुर्यात् । ततः पिण्डनिर्वपणं कुर्यात् । तदाह याज्ञवल्क्यः, “मर्वमन्त्रमुपादाय सतिलं दक्षिणामुखः । उच्छिष्टमन्निधौ पिण्डान् दद्यात्तु पिढयज्ञवत्" इति । अयमर्थः । ब्रह्मणार्थपक्कन्तिलमिश्रं मर्वमन्त्रमुपादाय पिण्डान् कृत्वोच्छिष्टसंनिधौ पिढयज्ञकल्पेन पिण्डान् दद्यात्। एतच्च चस्पपाभावे वेदितव्यम् । यदा तु चरुश्रपणमझावस्तदाऽनौकरणशिष्टरुशेषेण मह सर्वमनमादाय अग्निमन्निधौ पिण्डान् दद्यात् । सदाह मनु:.--- "ौंस्तु तस्माद्धविःशेषात् पिण्डान् कृत्वा ममाहितः । औदकेनैव विधिना निव॑पेद्दक्षिणामुखः" इति । उच्छिष्टमविधिस्वरुपमाहात्रिः, "पितृणामासनस्थानादग्रतस्विथ्वरनिषु । * एतत्यरं, 'पेटकब्राह्मणेषु प्रथम हरू प्रक्षालनपूर्वकमाचनार्थमुदक दत्त्वा पश्चादैश्वदेविक ब्राह्मणेषु दत्त्वाऽनन्तरं प्रोक्षितमिति मन्त्रेण श्राद्ध. देशं संप्रोक्ष्य दर्भपाणिः सर्वमुपरिकर्मजातं कुर्यादित्यर्थः' इत्यधिक पाठ मु.। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy