SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०.पा का०॥ पगशरमाधवः । ०४५ गोत्रमंबन्धनामानि ददमन्नं ततः स्वधा । पिहन क्रमाददौर्यति स्वसत्तां विनिवर्तयेत्” इति । अयमर्थ: । विश्वेभ्यो देवेभ्य इति देवतोद्देशेन शब्दोच्चारणानन्तरमिदमन्नमित्युच्चारयेत्, ततः स्वाहेति मन्त्रमुच्चारयेत्, ततो न ममेति खत्वपरित्यागं कुर्यात्। ततः पित्रादिक्रमात् संबन्धगोत्रनामोच्चारणपूर्वकं* देवतोद्देश कृत्वेदमनमिति प्रदेयं द्रव्यं निर्दिथ्य, खधेति कव्यदानप्रकाशकं मन्त्रमुच्चार्य, न ममेति स्वत्वपरित्यागं कुर्यात् । अनन्तरशत्यमाह लघुयमः, “अत्रहीनं क्रियाहीनं मन्त्रहीनञ्च यद्भवेत् । सर्वमच्छिद्रमित्युत्का ततो यत्नेन भोजयेत्” इति । अच्छिद्रं जायतामित्युक्वा । अनन्तरकर्त्तव्यमाह प्रचेताः, “अपोशानं प्रदायाथ सावित्री निर्जपेदथ । मधवाता इति उचं (१) मध्वित्येतत्तिकं तथा"-इति । मधु इत्येतत् त्रिरावर्तनीयमिति चतुर्थपादस्यार्थः । माविौं मव्याहतिका जपेत् । तथा च याज्ञवल्क्यः , "मव्याहूतिका गायत्रौं मधुवाता इति वचम् । जम्वा यथासखं वाच्य भुञ्जौरंस्तेऽपि वाग्यताः" इति । यथासुखमित्यत्र जुषध्वमित्यध्याहारः । अतण्व व्यामः, * सम्बन्धनामगोत्रोच्चारण पूर्वकं,-इति मु । (१) टच, इत्यार्थोऽयं प्रयोगः । “ऋचि बेरुत्तरपदादिक्षोपस छन्द सि"..इति पाणिनिम्मरणात 94 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy