SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५०,या का०] पराशरमाधवः। पात्रे । स्वयमिति वचनात् वयं परिवेषणं मुख्यम् । अतएव वायुपुराणम्, "फलस्थानन्तता प्रोता स्वयं तु परिवेषणात्" इति । यत्तु तत्रैवोत्रम्, “परिवेषणं प्रशस्तं हि भार्यया पिलटतये । पिटदेवमनुष्याणां स्त्रीसहायोयतः स्मृतः" इति । तदितरापेक्षया वेदितव्यम् । भार्ययाऽपि सवर्णयैव परिवेषणं कार्य्यम् । तथा च नारायणः, “यट्रव्यं यत्पवित्रञ्च यत्पिश्यं यत्सुखावहम् । द्विजातिभ्यः सवर्णया हस्तेनैव तु दीयते” इति । हस्तेन हस्तदयेनेत्यर्थः । हस्तेनापि न साक्षाद् देयं, अपितु दादिद्वारा । अतएव वृद्धशातातपः, "उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत्" इति । मस्येनोक्रम्', "हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनादयः । दातारन्नोपतिष्ठन्ति भोका भुनौत किल्विषम्"- इति । विष्णुपुराणेऽपि, "नापवित्रेण हस्तेन नैकेन न विना कुशम् । नायसेनैव पात्रेण श्राद्धेषु परिवेषयेत्” इति । पायसेन अयोमयपात्रेण नैव परिवेषयेत् । परिवेषणे कानि * हस्तन, इत्यादिः रतदन्तोग्रन्थो नास्ति ना• पुस्तके । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy