SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७२४ पराशरमाधवः। श्व०,या का। "तेन दीपो दातव्यस्त्वथवाऽन्यौषधीरमैः । वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत्" इति ॥ तौमसूत्रोपकल्पनं वस्त्रालाभविषयं, मति सम्भवे खौमं वस्त्रमुपकल्पनीयम् । अतएव स्मृत्यन्तरम्, "कौशेयं दौमकामं दुकूलमहतं तथा । आद्वेष्वेतानि यो दद्यात्कामानानोति पुष्कलान्" इति ॥ कौशेयं कृमिकोशोत्थतन्तुजम् । चौममतसौत्वसम्भवतन्तुसम्भवम् । दुकूलमिति सूक्ष्मवस्त्रम् । अहतम्, “ईषद्धौतं नवं श्वेतं सदनं यत्र धारितम् । अहतं तद्विजानीयात् सर्वकर्मसु पावनम्” इति() ॥ एवं दर्भादिमेक्षणान्तं द्रव्यमुपकल्य खात्या शुक्लं वासः परिदथात् । तथाच स्मतिः, __ "स्नात्वाऽधिकारी भवति देवे पिये च कर्मणि" इति। "श्राद्धकृच्छुलवामाः स्यात्" इति । खानानन्तरं यत्कर्त्तव्यं तदाह यमः, "ततः खात्वा निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः । पाद्यमाचमनीयश्च सम्प्रयच्छेद्यथाक्रमम्” इति ॥ कृताञ्जलिः स्वागतमित्युका अध्यकृतोपहतियथ पादप्रक्षाखनार्थमाचमनीयञ्चोदकं क्रमेण प्रयच्छेदित्यर्थः । तदनन्तरं ग्टहागणे मण्डलद्दयं कार्यम्। तथाच मस्यः, (१) कौशेयं कमीत्याद्यारभ्य एतदन्तीग्रन्थो मास्ति मुहितातिरिक्त पुस्तकेष। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy