SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्चा,पाका. पराशरमाधवः। नेतरत्रेत्यवगम्यते । अतएवोकं मनुना, "न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रत्तिरेषा भूतानां निरत्तिस्तु महाफला"-इति ॥ यत्तु तेनैवोक्तम्, "नाकृत्वा प्राणिनां हिंमां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वय॑स्तस्मान्मासं विवर्जयेत् ॥ समुत्पत्तिश्च मांसस्य बधबन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात्" इति ॥ यञ्च याज्ञवल्क्येनापि, “वसेत्स नरके घोरे दिनानि पशुलोमभिः । मंमितानि दुराचारो यो इन्यविधिना पशून"-इति॥ तविषिद्धप्राणिहिंसापूर्वकमांसभक्षणविषयं, न तु क्रयादिप्राप्तमांसभक्षणविषयं, प्राणिवधनिन्दापूर्वकमेव मांसनिषेधस्मरणात् । यच्च मनुनैवोकम्, "फलमूलाशनर्धन्यवानाच भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्जनात्” इति ॥ तत्र मांसवर्जनस्य महाफलमाधनत्वं प्रोक्षितादिव्यतिरिक्रविषयम् । अतएवोकन्तेनैव "प्रोक्षितं भवयेन्मांसं ब्राह्मणस्य च काम्यया। यथाविधि नियुकश्च प्राणानामेव चात्यये"-इति ॥ प्रोवितमिथिएं मांस, ब्राह्मणस्य काम्यया ब्राह्मणकामनया च,' * वाहाणाकामनायां च,-इति सो० ना० । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy