SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६ पराशरमाधवः। [३०,धा का। खकारी। रजको वस्त्ररागकारी। चेलधावो वस्त्र प्रचालकः । एषां कदादिमोमविक्रयिपर्यन्तानां त्रैवर्णिकानामन्नं न भोक्रव्यमित्यर्थः । यमोऽपि, "चक्रोपजीवी गान्धवः कितवस्तस्करस्तथा। ध्वजो दारोपजीवी च शूट्राध्यापकयाजको । कुलालचित्रकर्मा च वाधुषो चर्मविक्रयो -इति । चक्रोपजीवी शकटोपजीवी । गान्धर्वा गायकः । ध्वजी मद्यविक्रयी । इतरे प्रमिद्धवाः । एते अभोज्याना इत्यर्थः । आपस्तम्बोऽपि, "दावेवाश्रमिणौ भोज्यौ ब्रह्मचारी ग्टही तथा। मुनेरन्नमभोज्य स्थात् सर्वेषां लिङ्गिनां तथा"-इति॥ मुनिशब्देन यतिवानप्रस्थौ ग्रहोते । लिङ्गिनः पाशुपतादयः । अङ्गिरात्रपि, "षण्मासान यो हिजो भुत शूद्रस्यान्नं विहितम् । स तु जीवन भवेच्छूद्रो मृतः श्वा चाभिजायते" - इति । यत्तु सुमन्तुनोत्रम्, "गोरमञ्चैव मश्च तैलं पिण्याकमेवच । अपूपान् भक्षयच्छूद्राद्यच्चान्यत्ययमा कृतम्”-दति ॥ यच्च विष्णुपुराणेऽभिहितम्, मम्प्रोक्ष्य विप्रो ग्रहीयाच्छ्ट्रानं ग्रहमागतम्” इति । तदापदिषयम् । अतएव याज्ञवल्क्यः, "अदत्तान्याग्रहीनस्व नानमद्यादनापदि"-दति । अग्निहीनः शुद्रः । मासेम्वपि यद्वज्यं तदाह मनुः, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy