SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०,या का०] पराशरमाधवः। ६५ कन्यानां दूषकाश्चैव ब्राह्मणानाञ्च दुषकाः । सूचकाः प्रेथ्यकाश्चैव कितवाश्च कुशीलवाः ॥ समयानाच भेत्तारः प्रदाने ये च* वाधकाः । अजाविका माहिषकाः सर्वविक्रयिणश्च ये।। धनु:कनी द्यूतवृत्तिमित्रध्रुक् शस्त्रविक्रयी। पाण्डुरोगा गण्डमाली यक्ष्मी च भ्रामरी तथा । पिशुनः कूटसाक्षी च दीर्घरोगी वृथाऽऽश्रमी। प्रव्रज्योपनिवृत्तश्च वृथा प्रबजितश्च यः ।। यश्च प्रबजिताज्जातः प्रव्रज्याऽवमितश्च यः । तावुभौ ब्रह्मचण्डालावाह वैवखतो यमः ॥ राज्ञः प्रेय्यकरोयश्च ग्रामस्य नगरस्य वा। समुद्रयायी वान्ताशी केशविक्रयिणश्च ये । अवकीर्यो च वीरनः(१) गरुनः पिटदूषकः । गोविकयी च दुवाल: घूगानां चैव याजकः ॥ मद्यपश्च कदर्यश्च(२) सह पित्रा विवादकत् । * एव,-इति सेो० ना० । + कूटयाजी,-इति से ना । (१) वीरनः अमिपरित्यागो । “वीरहा वाएष देवानां योऽनिमुद्दास यते"-इति श्रुतेः। (२) “कदर्यः, “यात्मानं धर्मकृत्यञ्च पुत्रदारांश्च पीड़यन् । योनाभाव सचिनोत्यर्थान् स कदर्याइति स्मृतः”... इत्युक्तलक्षणः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy