________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३०,या का०]
पराशरमाधवः।
६५
कन्यानां दूषकाश्चैव ब्राह्मणानाञ्च दुषकाः । सूचकाः प्रेथ्यकाश्चैव कितवाश्च कुशीलवाः ॥ समयानाच भेत्तारः प्रदाने ये च* वाधकाः । अजाविका माहिषकाः सर्वविक्रयिणश्च ये।। धनु:कनी द्यूतवृत्तिमित्रध्रुक् शस्त्रविक्रयी। पाण्डुरोगा गण्डमाली यक्ष्मी च भ्रामरी तथा । पिशुनः कूटसाक्षी च दीर्घरोगी वृथाऽऽश्रमी। प्रव्रज्योपनिवृत्तश्च वृथा प्रबजितश्च यः ।। यश्च प्रबजिताज्जातः प्रव्रज्याऽवमितश्च यः । तावुभौ ब्रह्मचण्डालावाह वैवखतो यमः ॥ राज्ञः प्रेय्यकरोयश्च ग्रामस्य नगरस्य वा। समुद्रयायी वान्ताशी केशविक्रयिणश्च ये । अवकीर्यो च वीरनः(१) गरुनः पिटदूषकः । गोविकयी च दुवाल: घूगानां चैव याजकः ॥ मद्यपश्च कदर्यश्च(२) सह पित्रा विवादकत् ।
* एव,-इति सेो० ना० । + कूटयाजी,-इति से ना ।
(१) वीरनः अमिपरित्यागो । “वीरहा वाएष देवानां योऽनिमुद्दास
यते"-इति श्रुतेः। (२) “कदर्यः, “यात्मानं धर्मकृत्यञ्च पुत्रदारांश्च पीड़यन् । योनाभाव
सचिनोत्यर्थान् स कदर्याइति स्मृतः”... इत्युक्तलक्षणः ।
For Private And Personal