________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,०का०]
पराशरमाधवः।
६९१
परनारीसुताः क्षेत्रजा भ्रातरः । यमोऽपि,
"पिलव्यपुत्रान्सापत्न्यान् परपुत्रांस्तथैवच ।
दाराग्रिहोत्रधर्मेषु नाधर्मः परिवेदने” इति ॥ परपुत्रा दत्तकोतादयः भ्रातरः। सोदर्यविषयेऽपि क्वचिद्दोषोमास्ति । तथाच शातातपः,
"क्लीवे देशान्तरम्थे च पतिते भिक्षुकेऽपि वा।
योगशास्त्राभियुक्त च न दोषः परिवेदने"-दति ॥ योगशास्त्राभियुक्तो विरतः । कात्यायनोऽपि,
"देशान्तरस्थक्लीवेकषणानसहोदरान् । वेश्यातिसकपतितशतुल्यातिरोगिणः(१) । जडमूकान्धवधिरकुजवामनखोडकान् । अतिवृद्धवानभायांश्च कृषिमतान् नृपस्य च(२) ।। धनवृद्धिप्रसकांच कामतोऽकारिणस्तथा ।
कुहकान्मत्तचोरांश्च(२) परिविन्दन् न दुथति" इति । खोडो भनपाददयः । श्रमाया नैष्ठिकब्रह्मचारिणः । कामतोऽकारिणः स्वेच्छयैव विवाहान्निटत्ताः। देशान्तरगतादिषु कालप्रती
(१) एकरघणरकाण्डः पण्डविशेष इति रत्नाकरः । शूद्रतुल्याच,
"गोरक्षकान् वाणिजिकान् तथा कारकुशीलवान् । प्रेष्यान् वा
दुधिकांश्चैव विप्रान् शूद्रवदाचरेत्" इति मनूक्तलक्षणाः। (२) न्नृपस्य चेति चकारेण सक्तानित्यनुकृष्यते । (३) कुलटोन्मत्तचौरांच, इत्यन्यत्र पाठः। तत्याठे तु, परकुलं पर
गोत्रमटति गच्छति प्राप्नोति यो दत्तकः स कुलट इत्यर्थोबाध्यः ।
For Private And Personal