SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०, व्या०का० ।] www.kobatirth.org मन्तव्यम् । यतः, पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir ब्रह्मचारिण:' - दूति पाचत्वविधानात् । न चाध्ययनरहितस्य ब्रह्मचारिणोऽश्रोत्रियत्वेन श्राद्धे प्रसक्त्यभावात् प्रतिषेधोऽनुपपन्नइति ६ "व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत्” इत्यत्र दौहित्रग्रहणमविवचितमिति भ्रान्त्या श्रध्ययनरहितोऽपि ब्रह्मचारी श्राद्धे भोजनीयतया प्रसक्रः प्रतिषिध्यतइति । दुर्वाल: खल्वाट: कपिलकेशो वा । तदुकं मंग्रहकारेण - A For Private And Personal " खल्वाटक दुवाल : कपिलचण्डएव च " - इति ॥ कितवो द्यूतासक्तः । पुरयाजकाः गणयाजकाः । श्रत्र, श्राद्धे इति विशेषोपादानाहुवलादीनां श्राद्धएव वर्ज्यत्वं न देवेत्यवगम्यते । अन्यथा, प्रकरणादेवोभयत्र निषेधावगमाद्विशेषोपादानमनर्थकं स्यात् । श्रतएव गौतमः । " हविःषु च दुर्वालादीन् श्राद्ध एवैके ” – इति । हविः षु च देवेऽपि एवं पित्र्यवत्परीक्ष्य दुवीलादीन्वर्जयेत् । एके मन्वादयः श्राद्धएव न भोजयेत्, देवे तु भोजयेदित्याहुरित्यभिप्रायः । चिकित्सकाः जीवनार्थमदृष्टार्थश्च भेषजकारिण: । " तस्माद्ब्राह्मणेन भेषजं न कार्यं श्रपूतेो ह्येषोऽमेध्यो यो भिषक् " - इति विशेषेणैव निन्दार्थवाददर्शनात् । धनार्थं संवत्पुरत्रयं देवार्चको - देवलः । तदुक्तं देवलेन, "देवार्थनपरो नित्यं वित्तार्थी वत्सरत्रयम् । देवलको नाम हव्यकव्येषु गर्हितः ॥ श्रपाङ्क्तेयः स विज्ञेयः सर्व्वकर्मसु सर्वदा " - इति । श्रापद्यपि मांसविक्रयिण: । श्रनापदि विपणजीवित्वेनैव निषेधे 87
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy