SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०,या का पराशरमाधवः । बचच त्रिसौपर्म: त्रिमधुर्वाऽथ यो भवेत् ॥ त्रिनाचिकेता विरजाश्छन्दोगो ज्येष्ठसामगः । अथर्वशिरसोऽध्येता सर्वे ते पतिपावनाः ।। शिशुरप्यग्निहोत्री च न्यायविञ्च षडङ्गवित् । मन्त्रब्राह्मणविचैव यश्च स्याद्धर्मपाठकः ।। ब्राह्मदेयासुतश्चैव भावशुद्धः सहस्रदः । चान्द्रायणव्रतचरः सत्यवादी पुराणवित् ॥ निष्णातः सर्वविद्यासु शान्तो विगतकल्मषः । गुरुवेदाग्निपूजासु प्रसको जानतत्परः ।। विमुकः सर्वदा धीरो ब्रह्मभूतो द्विजोत्तमः । अनमित्रो न चामित्रो मैत्र श्रात्मविदेवच ॥ स्वातको जप्यनिरतः सदा पुष्पाल प्रियः । ऋजुर्मदुः क्षमी दान्तः शान्तः सत्यव्रतः इचिः वेदज्ञः सर्वशास्त्रज्ञः उपवासपरायणः । ग्रहस्थो ब्रह्मचारी च चतुर्वेद विदेवच ।। वेदविद्यावतस्नाताः ब्राह्मणाः पतिपावनाः" इति । पैठीन मिरपि । “अथात: पतिपावना भवन्ति बिनाचिकेतस्त्रिमस्तिसुपर्मश्चीर्णव्रतश्छन्दोगोज्येष्ठसामगो ब्रह्मदेयासुमन्तानः सहसदो वेदाध्यायी चतुर्वेदषडङ्ग वित् अथर्वशिरसोऽध्यायी पञ्चाग्निवैदजापी चेति, तेषामेकैकः पुनाति पति नियुको मूर्धनि सहस्ररण्युपहताम्" इति । शङ्खोऽपि, "ब्रह्मादेयानुसन्तानो ब्रह्मदेयाप्रदायकः । 86 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy