SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३०, च्या०का० । ] एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालये " - इति ॥ समवमागतस्य सपिण्डीकृतस्य शस्त्रस्तस्य पितुञ्चतुर्द्दश्यां महालये सुतैरेकोद्दिष्टश्राद्धं कार्यमित्यर्थः । यस्य पितामहोऽपि शस्त्रादिना हतः, तेन द्वयोरपि चतुर्द्दश्यामेकोद्दिष्टश्राद्धं कार्यम् । तथाच स्मृत्यन्तरम् । “एकस्मिन्दयोर्वै को द्विष्टविधिः" - इति । श्रयमर्थः । एकस्मिन्पितरि शस्त्रादिना हते, द्वयोर्व्वी पितृपितामहयोः शस्त्रादिना erataयां पुत्रेण तयोः प्रत्येकमेकोद्दिष्टश्राद्धं कार्यमिति । यस्य पिढपितामहप्रपितामहास्त्रयोऽपि शस्त्रस्ताः तेन चतुर्दश्यां पार्श्व लेनैव विधिना श्राद्धं कार्यम् । एकस्मिन्दयोर्वैकोद्दिष्ट विधिरिति विशेघोपादानात् । द्रदश्च चण्डिकारापरार्कयोर्मतम् । त्रिष्वपि पित्रादिषु शस्त्रतेषु चयाणामपि पृथक पृथगेकोद्दिष्टमेव कार्यमिति देवस्वाभिमतम् । अत्र त्रयाणां प्रस्तरतत्वे पार्वणश्राद्धस्य साचाद्विधायकवचनाभावादेकस्मिन्दयोर्वेत्यस्योपलचणार्थवेनाप्युपपत्तेरे कोहि एत्रयमेव कार्यमिति देवखाभिमतं युक्तमिति प्रतिभाति । शस्त्रादितानां दिनान्तरे पार्व्वणविधिनैव श्राद्धं कार्यम् । श्रतएव प्रजापतिः, - "संक्रान्तावुपरागे च वर्षोत्सवमहालये । 1 निर्व्वपेद्दत्सपिण्डां स्त्रीनिति प्राह प्रजापतिः " - दूति ॥ areभगिन्यादीनां महालयश्राद्धमेकोद्दिष्टविधानेन कार्यम् । तथाच सुमन्तुः, पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir "सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । भ्राचे भगिन्यै पुत्राय खामिने मातुलाय च ॥ मित्राय गुरवे श्राद्धमेकोद्दिष्टं न पार्व्वणम्" - इति । For Private And Personal ६०१
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy