________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३च.,या का
पराशरमाधवः ।
"पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्त्तव्यं विशेषानरकं व्रजेत्” इति धौम्यवचनेन केवलैकवाद्देशश्राद्धनिषेधात्याप्तिरेव नास्ति, तो नेवं व्यवस्था विवक्ष्यते इति। मैवं, मत्यामपि धौम्यस्मृती व्यामोहादेव प्राप्तस्यैकवर्गश्राद्धस्य निषेधात् । यथा रागप्राप्तस्य कलञ्चलक्षणस्य, "न कलचं भक्षयेत्”-दति निषेधस्तद्वत् । श्रतएव कार्णाजिनिः,
"श्राद्धन्द नैकवर्गस्य त्रयोदश्यामुपक्रमेत् ।
अहप्तस्तत्र यस्य स्युः प्रजां हिंमन्ति तत्र ते” इति ॥ स्मत्यन्तरमपि,
"इच्छेत् त्रयोदशीश्राद्धं पुत्रवान् यः सुतायुषोः ।
एकस्यैव तु नो दद्यात्यार्वणन्तु समाचरेत्” इति ॥ यः पुत्रवान सतायुषोरभिद्धिमिच्छेत्, म एकस्यैकवर्गस्यैव श्राद्धं नो दद्यात्, अपि तु मातामहवर्गाद्देशेनापि पावणं ममाचरेदित्यर्थः । तस्मादेकवर्णोद्देशेनैव मघात्रयोदश्यां श्राद्धनिषेधो न तु श्राद्धस्यैव, तत्र श्राद्धस्य प्रशस्तत्त्वात् । तथाच शङ्खः,
"प्रोष्ठपद्यामतीतायां माघायुकां त्रयोदशीम् । प्राप्य श्राद्धन्तु कर्त्तव्यं मधुना पायसेन च ॥ प्रजामिष्टां यशः खर्ग प्रारोग्यञ्च धनं तथा ।
नणां श्राद्धे मदा प्रीताः प्रयच्छन्ति पितामहाः" इति ॥ महाभारतेऽपि,
"ज्ञातीनान्तत्तरेच्छ्रेष्ठः कुर्वन् श्राडं त्रयोदशीम् । नावश्यन्तु युवानोऽस्य प्रमीयन्ने नरा रहे"-दति॥
For Private And Personal