SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३च.,या का पराशरमाधवः । "पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् । अविशेषेण कर्त्तव्यं विशेषानरकं व्रजेत्” इति धौम्यवचनेन केवलैकवाद्देशश्राद्धनिषेधात्याप्तिरेव नास्ति, तो नेवं व्यवस्था विवक्ष्यते इति। मैवं, मत्यामपि धौम्यस्मृती व्यामोहादेव प्राप्तस्यैकवर्गश्राद्धस्य निषेधात् । यथा रागप्राप्तस्य कलञ्चलक्षणस्य, "न कलचं भक्षयेत्”-दति निषेधस्तद्वत् । श्रतएव कार्णाजिनिः, "श्राद्धन्द नैकवर्गस्य त्रयोदश्यामुपक्रमेत् । अहप्तस्तत्र यस्य स्युः प्रजां हिंमन्ति तत्र ते” इति ॥ स्मत्यन्तरमपि, "इच्छेत् त्रयोदशीश्राद्धं पुत्रवान् यः सुतायुषोः । एकस्यैव तु नो दद्यात्यार्वणन्तु समाचरेत्” इति ॥ यः पुत्रवान सतायुषोरभिद्धिमिच्छेत्, म एकस्यैकवर्गस्यैव श्राद्धं नो दद्यात्, अपि तु मातामहवर्गाद्देशेनापि पावणं ममाचरेदित्यर्थः । तस्मादेकवर्णोद्देशेनैव मघात्रयोदश्यां श्राद्धनिषेधो न तु श्राद्धस्यैव, तत्र श्राद्धस्य प्रशस्तत्त्वात् । तथाच शङ्खः, "प्रोष्ठपद्यामतीतायां माघायुकां त्रयोदशीम् । प्राप्य श्राद्धन्तु कर्त्तव्यं मधुना पायसेन च ॥ प्रजामिष्टां यशः खर्ग प्रारोग्यञ्च धनं तथा । नणां श्राद्धे मदा प्रीताः प्रयच्छन्ति पितामहाः" इति ॥ महाभारतेऽपि, "ज्ञातीनान्तत्तरेच्छ्रेष्ठः कुर्वन् श्राडं त्रयोदशीम् । नावश्यन्तु युवानोऽस्य प्रमीयन्ने नरा रहे"-दति॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy