SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३षा,धाका पराशरमाधवः। नवायसामर्थ्य पञ्चमपक्षस्य पञ्चमीमारभ्यानमारपक्षपञ्चमीपर्यनासु तिथिवनिषिद्धायामेकस्यातिथौ यथासम्भवं ग्टही श्राद्धं कुर्यात् । तदाह यमः, "हंसे वर्षासु कन्यास्ये शाकेनापि ग्टहे वसन् । पञ्चम्योरन्तरे दद्यात् उभयोरपि पक्षयोः” इति ॥ अमत्यादिना पञ्चमपले श्राद्धाकरणे यावत् कन्याराशौ मर्यसिष्ठति यावाद्धं दद्यात्, तचाप्यकरणे यावद् वृश्चिकदर्शनमिति । नदाइ सुमन्ः "कन्यारागौ महाराज, यावतिष्ठेदिभावसुः । तस्मात्कालागवेहेयं दृश्चिकं यावदागतम्" इति ॥ पुराणेऽपि, "कन्यागते सवितरि पितरो यानि वै सुतान् । शून्या प्रेतपुरी मा यावदृश्चिकदर्शनम् ॥ ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः । पुनः खभवनं यान्ति शायं दत्त्वा सुदारुणम् ॥ सूर्ये कन्यागते श्राद्धं यो न कुर्याङ्गहाश्रमो। धनं पुत्राः कुतस्तस्य पिढनिश्वासपीड़नात् ॥ वृश्चिके ममतिकान्ते पितरो दैवतैः सह । निश्वस्थ प्रतिगच्छनि शापं दत्त्वा सुदारुणम्” इति ॥ श्रादिपुराणेऽपि, "प्राबद्धृतौ यमः प्रेतान पिहुंचाथ यमालयाम् । विसर्जयित्वा मानुष्ये कृत्वा शून्यं वकं पुरम् ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy