SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०,पाका०] पराशरमाधवः । तिथिवखती नाम मा छाया कुञ्जरस्य तु"-इति॥ ग्रहणं चन्द्रसूर्ययोरिति ग्रहणमुपराग: । प्रचापि कालविशेषः श्राद्धाङ्गत्वेन स्वीकार्यः । तदाह रद्धवसिष्ठः, "त्रिदशा: स्पर्शसमये हप्यन्ति पितरस्तथा । मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः" इति ॥ श्राद्धं प्रतिरुचिरिति यदा श्राद्धं प्रतीच्छा तदैव कर्त्तव्यमिति । चकारेणान्येऽपि श्राद्धकालाः संग्टह्यन्ते । अतएव यमः, "आषायामथ कार्तिक्या माध्यां चीन पञ्च वा विजान । तर्पयेत्पित्पूर्वन्तु तदस्याक्षयमुच्यते” इति ॥ देवलोऽपि, "तीया रोहिणीयुका वैशाखस्य सिता तु या। मघाभिः महिता कृष्णा नभस्ये तु त्रयोदशी । तथा शतभिषग्युका कार्तिके नवमी तथा। इन्दुक्षयगजछायावैधतेषु युगादिषु ॥ एते कालाः समुद्दिष्टाः पिहणां प्रीतिवर्द्धनाः" इति। यगादयोऽपि श्राद्धकालाः । ते च मत्स्यपुराणे दर्शिताः, "वैशाखस्य हतीया तु नवमौ कार्तिकस्य तु । माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ॥ युगादयः स्मता ह्येता दत्तस्यावयकारकाः" इति । विष्णुपुराणेऽपि, "वैशाखमासस्य च या हतीया नवम्यमौ कार्तिकाएलपचे। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy