SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्ष.,या का। पराशरमाधवः। ६80 हतीये पश्मे वाऽपि सप्तमे वाऽऽप्रदानतः"-दति ॥ प्रदानमेकादशादिकं श्राद्धम्। अवाप्रदानतः इति वचनात् अनियमोऽवगम्यते । बौधायनेनापि, "अस्लुप्तकोशीयः पूर्वं मोऽत्र केशान् प्रवापयेत् । द्वितीयोकि तीयेऽहि पञ्चमे सप्तमेऽपि वा॥ यावच्छ्राद्धं प्रदीयत तावदित्यपरं मतम्" इति । वापनञ्च पुत्राणां कनिष्ठभ्राणा। तथा चापसम्बः । “अनुभाविनाञ्च परिवापनम्" इति। अनु पश्चाद्भवन्ति जायसे इति पुत्राः कनिष्ठनातरश्च । अथवा। अनुभाविन इति पुत्राएव निर्दिश्यन्ते, "गङ्गायां भास्करक्षेत्रे मातापित्रीगुरोर्मतौ । प्राधानकाले सोमे च वपनं मनसु स्मृतम् ॥" इत्यत्र मातापित्रोदृतौ इति विशेषेणोपादानात् । एवं नियतः मन् माऽपि स्वाशौचान्ते पिण्डोदकदानं ममापयेत् । तदेकोद्दिष्टन्तु श्राद्धमेकादशेऽकि कुर्यात् । तथाच मरीचिः, "प्राशौचान्ते ततः सम्यक् पिण्डदानं समाप्यते । ततः श्राद्धं प्रदातव्यं सर्ववर्षेष्वयं विधिः" इति ॥ तत पाशौचानन्तरमेकादशेऽहि ब्राह्मण एकोद्दिष्टश्राद्धं कुर्यात् । एकोदिष्टमेकादशेऽहनि कुर्यादित्ययं विधिः सर्ववर्षेषु चत्रियादिषु ममानइत्यर्थः। नन्याशौचममायनन्तरमेवैकोद्दिष्टविधिः सर्वेष्वपि वर्षेषु किं न स्यात् । एकादशेऽडि अधिककालामौचिनां क्षत्रियादीनां शुद्धाभावात् । "इचिना कर्म कर्त्तव्यम्"-दति शुद्धेः काङ्गत्वेन For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy