SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,था.का. पराशरमाधवः। तथा मंग्टहीतत्वात् । अतोन धर्मस्य विषयत्वम्"-इत्याशयार, 'शौचाचारम्'-इति। श्रयं भावः । द्विविधोधर्मः ; श्रोतः स्मार्तश्च । नत्र, *प्राधानादि-पूर्वकोऽधीत-प्रत्यर वेद-मूलोदर्श-पौर्णमासादिः श्रोतः, अनुमित-परोक्ष-याखा-मलः शौचाचमनादिः स्मार्तः। तप प्राधानादेः कल्प-सूत्रेषु मंग्रहेऽपि शौचादेरसंग्रहात् विषयत्वम्, इति। ___ ननु स्मृत्यन्तरेवपि शौचादिरुतः, इत्यताइ,-'वर्तमाने कली युगे'-इति । कलो युगे वनमाने सति, याजनाध्यापनादीनां जीवनाय असम्पूर्नेः, मानुषाणं जीवनाय, अभ्युदयाय, निःश्रेयसाय च, हितः, सकरोयोधर्मः, ब्राह्मण-कर्टकः कृयादिः, मोऽत्र प्राधान्येन प्रतिपाद्यते, इति अनन्य-लभ्यत्वात् विषयत्वम्,-दत्यर्थः । ___ 'यथावत्'-दतिपदेन काहयाभिधायिना सङ्कोचं निवारयति । नत्वन्यथा कथनम् निवार्यते, स्मर्तृणां भ्रान्ति-विप्रलम्भाचप्रमनः(१)। अतएव 'सत्यवती-सुत !'-इति सम्बोधनम्। यदा, योषिदपि मती। माता, मत्य-वादिनी, तदा किमु वक्रव्यं वेदाचार्य्यस्तत्-पुत्रः सत्यवादी,-इति । 'च'कारेण सु-पत्र समुचिनोति । * अग्न्याधानादि,-रति स० सो० पुस्तकयोः पाठः । + जीवनाभ्युदयाय, इति मु० पुस्तके पाठः । + कार्खामभिदधानः-इति स. मो० पुस्तकयाः पाठः । ६ सालणामभान्त्यविप्रलम्भाभ्यां तदप्रसक्त,-रति स० सो पुस्तकयो: पाठः। ॥ योषिदपि सत्यवती,- इति मु. पुस्तके पाठः । (१) ममादिभिरेव मिथ्याकथनं सम्भवतीतिभावः। इदमत्रावधेयम् । स्मर्तृणां सर्वेषां मान्यप्रसक्तिः प्रमाणविशेषाभावादसङ्गनेव प्रति 8 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy