SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६३० [३०, खा०का० । ant ब्रह्मचारी विप्रादीनां निर्हरणादिकं कृत्वा यद्यानौचिभिः यह वामं तदन्नञ्च परित्यजति तदा व्रती व्रतचर्यन्न वियुज्यते इत्यर्थः । ब्रह्मपुराणेऽपि, - । “श्राचार्यं वाऽयुपाध्यायं गुरुं वा पितरं तथा । मातरं वा स्वयं दध्वा व्रतस्यस्तत्र भोजनम् ॥ aar पतति वै तस्मात् प्रेतान्नं न तु भक्षयेत् । अन्यत्र भोजनं कुर्यान्न च तैः सह संवसेत् ॥ एकाहमशुचिर्भूत्वा द्वितीयेऽहनि शुध्यति इति । ब्राह्मणववहनादौ शूद्रं न नियोजयेत् । तदाह मनुः, - "न विप्रं स्वेषु तिष्ठत् स्मृतं शूद्रेण चारयेत् । अस्वर्ग्य ह्याहुतिः मा स्याच्छूद्रसंस्पर्शदूषिता " - इति ॥ अत्र स्वेषु तिष्ठत्खित्यविवक्षितं, अस्वर्ग्यत्वदोषश्रवणात् । विष्णुरपि। "मृतं द्विजं न शूद्रेण निर्धारयेन्न शूद्रं द्विजेन" - इति । मोऽपि - पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir " "न शूद्रो यजमानं वै प्रेतभूतं ममुदहेत् । यस्यानयति शूद्रोऽग्निं तृणं काष्ठं हवींषि च ॥ प्रेतत्वं हि मदा तस्य म चाधर्मेण लिप्यते” इति । ब्राह्मणादिशवनिहारे दिनियमोदर्शितोमनुना - "दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । नील पश्चिमोत्तरपूर्वस्तु यथायोगं द्विजन्मनः " - इति ॥ For Private And Personal - हारीतोऽपि । “न ग्रामाभिमुखं प्रेतं हरेयुः ” - इति । अनुगमनाशौचमार,—
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy