SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। ३ख,या का । "कारवः शिल्पिनो वैद्याः दासी दासास्तथैव च । राजानो राजभृत्याश्च मद्य शौचाः प्रकीर्तिताः” इति ॥ बद्धपराशरोऽपि, "राज्ञां तु सूतकं नास्ति वतिनां न च मत्रिणाम् । दीक्षितानाञ्च सर्वेषां यस्य चेच्छति पार्थिवः ॥ तपोदानप्रवृत्तेषु नाशौचं स्मृतमृतके"-इति । स्मृत्यन्तरमपि, "नित्यमन्त्रप्रदस्थापि कृच्छ्रचान्द्रायणादिषु । प्रवृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥ ग्टहीतनियमस्थापि न स्यादन्यस्य कस्यचित् । निमन्त्रितेषु विप्रेषु प्रारचे श्राद्धकर्मणि ।। निमन्त्रितस्य विप्रस्य स्वाध्यायनिरतस्य च । देहे पिवषु तिष्ठत्म नाशौचं विद्यते क्वचित् ॥ प्रायश्चित्तप्ररत्तानां दार ब्रह्मविदां तथा" इति । मनुरपि, "न राज्ञामघदोषोऽस्ति अतिनां न च मत्रिणाम् । ऐन्द्र स्थानमुपासोना ब्रह्मभृता हि ते सदा॥ राज्ञोमाहात्मिके स्थाने मद्यःशौचं विधीयते । प्रजानां परिरक्षार्थमासनं तत्र कारणम्" इति ॥ याज्ञवल्क्योऽपि, "ऋत्विजां दीक्षितानाच्च यज्ञीयं कर्म कुर्वताम् । मत्रि-प्रति-ब्रह्मचारि-दान-ब्रह्मविदां तथा ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy