SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [३५०,या०का। जातदन्तस्य वा कुर्यानाम्नि वाऽपि कृते मति"-दति ॥ उदकक्रियेति श्रमिसंस्कारोपलक्षणार्थम् । वयोऽवस्थाविशेषेणाशौचविशेषं दर्शयति, आ दन्तजन्मनः सद्य आ चड़ान्नैशिकी स्मृता* ॥१७॥ चिराधमा व्रतादेशाद् दशाराचमतः परम्। इति ॥ ___ दन्तजननात् प्रागतीतस्य वालस्य संबन्धिनां मपिण्डानां सद्यः शौचम् । दन्तजननादूचं प्राक् चूडाकरणादतीतस्य संबन्धिनां नैशिकी, निश्शायां भवा, अहोरात्रमशुद्धिः। प्रतादेशउपनयनम्। ततोऽवाक् चूडायाश्चोर्ध्वमतीतस्य संबन्धिनां त्रिरात्रमशद्धिः। ततः परं दशरात्रमित्यर्थः । तथा च संग्रहकारः, "नामोदन्तोद्भवाचाडादुपनीतेरधः क्रमात् । मद्यःशौचमहत्यहो नियताग्न्युदकः परः” इति ॥ शङ्खोऽपि, "अजातदन्ते तनये सद्यः शौचं विधीयते । अहोरात्रात्तथा शद्धिवाले वकृतचडके ।। तथैवानुपनीते तु यहाच्छयन्ति वान्धवाः” इति । यत्तु काश्यपवचनं, “वालानामजातदन्तानां विरात्रेण शुद्धिः"इति । तन्मातापिटविषयम् । अतएव मनुः, "निरस्य तु पुमान् शुक्रमुपस्पृश्य विशुध्यति । वैजिकादपि संबन्धादनिरंध्यादघं अहम्" इति ॥ * क्रिया, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy