SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५०,या का पराशरमाधवः। ५८८ त्रिपुरुषं, चतुर्थपुरुषेण तु निवर्त्तते, तत्र सापिण्डानिरत्तेः । "मपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते । मजीतायेषु वर्णेषु चतुर्थे भिन्नजातिषु"-इति वृद्धपराशर-वचनात् । शातातपोऽपि, "यद्येकजातावहतः पृथक्क्षेत्राः पृथग्धनाः । एकपिण्डाः पृथक्शौचाः पिण्डस्त्वावर्तते त्रिषु"-इति । मजातीयेषु पञ्चमादिवाशौच-तारतम्यं वनं मापिण्य-निवृत्तिमाहदायाविच्छेदमाप्नोति पञ्चमोवाऽऽत्म-वंशजः॥८॥इति। दायशब्देन पिण्डोलक्ष्यते। तस्मादिच्छेदमाप्नोति आत्मवंशजः पञ्चमः । वाशब्दात् षष्ठ-सप्तमौ वा। तत्र मापिण्ड्यं निवर्तते, इति। तदनं गौतमेन । "पिण्ड-निवृत्तिः पञ्चमे मप्तमे वा"-इति । वाशब्दात् षष्ठे॥ यदर्थ सापिण्ड्य-नित्तिरभिहिता, तदिदानीमाइ, चतुर्थे दशराचं स्यात् षनिशाः पुंसि पञ्चमे। षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयात् ॥६॥ इति । पिनपने कूटस्थमारभ्य गणनायां चतुर्थे दशरात्रमाशौचं, पञ्चमे षडात्रं, षष्ठे चतरात्रं, सप्तमे बिरामिति १ ननु, मापिण्डास्य सप्तपुरुषपर्यन्तत्वात् सपिण्डेषु चाविशेषेण दशाहाशौचविधानादाशौचस्य सङ्कोच-विधानमनुपपन्नम्। मापिण्ड्यस्य सप्तपुरुष-पर्यन्तत्वं मास्यपुराणेऽभिहितम्, "लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy