SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पराशरमाधवः युक्तञ्च परिव्राजकानामात्म-मोक्षणम्, तत्त्वज्ञान-पर्य्यवसायित्वात् पारिव्राज्यस्य । एतदेवाभिप्रेत्य एवं निर्ववनं स्मृत्यन्तरे दर्शितम्, - “परिवोध त् परिच्छेदात् परिपूर्णावलोकानात् । परपूर्ण फलत्वाच्च परिव्राजक उच्यते । परितो व्रजते नित्यं पर वा व्रजते पुनः । हित्वा चैवापर जन्म परिव्राजक उच्यते” - इति । - तदेवमध्यायादौ मूलवचने, “ चातुर्व्वर्याश्रमागतम्” -- इत्याश्रमशब्देन बुद्धिस्था आश्रमचतुष्टय-धर्माः परिसमापिताः, इति । द्वितीये त्वध्याये स्फुटमभिहितो जीवन कृते रुपायः कृष्यादिः पुनरथ समस्ताश्रमगताः । गरीयांसो धर्माः किमपि विवृताः स्वाश्रमपदा तमेव व्याकार्षोन्महितधिषणोम धव-विभुः * ॥ Acharya Shri Kailashsagarsuri Gyanmandir इति श्रीमहाराजाधिराज परमेश्वर वैदिक मार्गप्रवर्तक- श्रोवोर वुक्कभूपाल साम्राज्य घुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां माधवीयायां द्वितीयोऽध्यायः ॥ अथ तृतीयोऽध्यायः । 0 ---- ५६९ ॐ नमः शिवाय ॥ प्रथम- द्वितीयाध्यायाभ्यां चातुर्व्वग्यं श्रमाः साक्षात्प्रतिपदिताः, आश्रमधर्नाश्चि सूचिताः । तेषु च धर्मेषु शुद्धस्यैवाधिकारः, For Private And Personal * नस्त्ययं श्लाकोवङ्गोय पुस्तकेषु । कवचत्तु पुस्तके तृतीयाध्यायस्यादौ sorris sad |
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy