SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,पा.का.] पराशरमाधवः। वेधा,-अभ्युदयोनिःश्रेयसञ्च(१) । तत्राभ्युदयस्य साक्षात् साधन धर्मः + (२) । निश्रेयसस्य तु तत्त्व-ज्ञानोत्पादन-द्वारेण । तथा प स्मर्यते, "धर्मात् सुखच्च ज्ञानञ्च ज्ञानान्मोतोऽधिगम्यते"। इति। अत्र केचिदाहु:-"नित्य-कर्मणां फलमेव नास्ति; प्रकरणे प्रत्यवायागीतेः केवलमनुष्ठीयते; तत्र, कुतोऽभ्युदय-हेतुत्वं नियमहेतुत्व,"-इति । अपरे । पुनराजः,-"प्रभावाझावोत्पत्तेरदर्शनात् (१)प्रकरणे प्रत्यवायोन युनिसहः, नापि, तब प्रमाणमस्ति। ननु, उपनयनाध्ययनादि-विहितानामकरणे प्रत्यवायः सायंते, "श्रतऊर्द्ध पतन्येते यथाकालमसंस्कृताः । मावित्री-पतितावात्याभवण्यार्य-विगहिताः" । “योऽनधीत्य दिजावेदमन्यत्र कुरुते श्रमम् । * साक्षात् साधनवं,-- रति मु० पुस्तके पाठः। । पुनरन्यथाङः, इति स० स० पुस्तकयोः पाठः। अभ्युदयः खगादिः । निःशेवं श्रेयोनिःश्रेयसं मुक्तिः। तत्र हि सर्व श्रेयः समाप्यते, न किञ्चिदवशिष्यते । एतच्च विहितक्रियाजन्यमदृहं धम्मः,-इति न्यायादिमतावलम्बनेनाभिहितं । यत्रेदमुक्तं । “विहितक्रिययासाध्योधर्मः पुंसोगुणोमतः" इति । विहितकर्मणामेव धर्मत्वमिति मीमांसानये तु अपूर्वहारैव तस्याभ्युदयसाधनत्वं मन्तव्यं । तच्च मीमांसा-प्रथम हितोयाधिकरणे शावरभाष्यादौ स्पटम् । (३) अभावस्य सर्वदा सर्वत्र सौलभ्येन सर्वदा सर्वत्र सर्वोत्पत्तिप्रस. सात् । कार्यकारणयोः सारूप्यनियमाञ्चेति भावः। स्पमिदं श्यायशारीरकादौ प्रायः सर्वत्र । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy