SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५५९ पराशरमाधवः चरेन्माधूकर भैक्षयतिम्लेंच्छ-कुलादपि । एकान्नं न तु मुजीत वृहस्पति-समोयतिः ॥ मेध्यं भैक्ष चरेन्नित्यं सायाह वाग्यतः शुचिः । एकवासा विशुद्धात्मा मन्दगामी युगान्तहक् ॥ यथालब्धं तथाऽश्नीयादाज्यसंस्कार-वज्जितम् । भक्षमाधूकरं नाम सर्व-पातक-नाशनम्” - इति । वौधायनोऽपि, - “विधूमे सन्न-मुसले व्यङ्खारे भुक्तवजिते । कालेऽपराह्न भूयिष्ठे भिक्षाटनमथाचरेत् ॥ ऊद्ध जान्वोरधोनामः परिधायैकमग्वरम् । द्वितीयमान्तरं वासः पात्री दण्डी च वाग्यतः ॥ सव्ये चादाय पात्रन्तु त्रिदण्डं दक्षिणे करे । उपतिष्ठेत सूर्य्यन्तु ध्यात्वा चैकत्वमात्मना । उक्त्वा विराजनं मन्त्रमाकृष्णेन प्रदक्षिणम् । कृत्वा पुनर्जपित्वा च ये ते पन्थान इत्यपि॥ योऽसौ विष्णवाख्य आदित्ये पुरुषोऽन्तर्ह दि स्थितः। सोऽहं नारायणो देव इति ध्यात्वा प्रणम्य तम् ॥ भिक्षापात्रादि-शुद्धयर्थमवमुच्याप्युपानही । ततो ग्रामं व्रजेन्मन्दं युगमात्रावलोककः॥ घ्यायन् हरिञ्च तच्चित्ते इदं च समुदीरयेत् । विष्णुस्तियंगधोद्ध मे वैकुण्ठो विदिशन्दिशम् ॥ पातु मां सर्वतो रामो धन्वी चक्रो च केशवः । अभिगम्य गृहाद्भिक्षां भवत्-पूर्व प्रवोदयेत् ॥ गो-दोहमात्र तिष्ठेच्च वाग्यतोऽधोमुखस्ततः। दृष्टा भिक्षां दृष्टिपूतां दातुश्च कर-संस्थिताम् ॥ For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy