SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः ५३७ दिव्यपितृभ्यो देवेभ्यः स्वपितृभ्योऽपि यत्नतः। दत्वा श्राद्धमृषिभ्यश्च मनुष्येभ्यस्तथाऽऽत्मने। इष्टिं वैश्वानरों कृत्वा प्राजापत्यामथापि वा। अग्निं स्वात्मनि संस्थाप्य मन्त्रवत् प्रब्रजेत् पुनः”- इति । श्राद्धानि चाष्टौ दैवादीनि। तथाचाह बौधायनः, - “दैवमाष तथादिव्यं पित्र्यं मातृक-मानुषे। भौतिकं चात्मनश्चान्ते अष्टौ श्राद्धानि निर्व पेत्"-इति। उक्त श्राद्धादौ योग्यता, कृच्छः सम्पादनीया। तदाह कात्यायनः, "कृच्छांस्तु चतुरः कृत्वा पावनार्थमनाश्रमी । आश्रमी चेत्ततः कृच्छ ितेनासौ योग्यतां ब्रजेत्” - इति॥ श्राद्धानन्तरमाविनीमिष्टेः प्राचीनाभितिकर्तव्यतामाह वौधायनः, “कृत्वा श्रादानि सर्वाणि पित्रादिभ्योऽष्टक पृथक् । वापयित्वा च केशादीन्मार्ज येत् मातृका इमाः । त्रीन् दण्डानन लोस्थलान वैणवान्मूद्ध सम्मितान् । एकादश-नव-द्वि-त्रि-चतुः-सप्तान्यपर्वकान् ॥ सत्वकानब्रणान् सोम्यान् समसन्नत-पर्वकान् । वेष्टितान् कृष्ण-गोवाल-रज्वा तु चतुरङ्ग लान् ॥ एकोवा तादृशो दण्डो गोवाल-सहितो भवेत्। कुश-कासि सूत्रा क्षौम-सूत्ररथापि वा। कुशलग्रंथितं शिक्यं पद्माकारसमन्वितम् । षट्पादं पञ्चपादं वा मुष्टि-द्वय विदारितम्॥ * देवपितृभ्यो,-इवि स० पुस्तके, देयं पितृभ्यो,-इति मु० पुस्तके पाठः । । चैत्तप्रकृच्छ्,- इति स० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy