SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पराशर माधवः ५३५ निषेधात् । ततः कथं तस्य गार्हस्थ्याङ्गीकारः । उच्यते । अन्यथा, समन्त्रक एव विवाहो निषिध्यते, न त्वमन्त्रकः । विवाह प्रकरणोदाहृतानि शूद्रविषयाणि वचनानि पञ्च महायज्ञादि- शुद्राधिकारवचनानि विरुध्येरन् । तस्मादस्ति गृहस्थधर्मेषु शूद्रस्य गार्हस्थ्यम् । सन्यासस्तूक्त - रीत्या विप्रस्यैव । अतएव स्मृत्यन्तरे, कषाय दण्डादि लिङ्ग धारणं क्षत्रिय- वैश्ययोनिपिद्धम्, - “मुखजानामयं धर्मी यद्विष्णो लिङ्गधारणम् । बाहुजाती रुजातानां नायं धर्मों विधीयते " - अपुरे पनः, संन्यासं त्रैवर्णिकाधिकार मिच्छन्ति । अधीत वेदस्य द्विजातिमात्रस्य समुच्चय-विकल्पाभ्यामाश्रम-चतुष्टयस्य बहुस्मृतिषु विधानात् । अतएव याज्ञवल्क्येन संन्यास-प्रकरणे द्विजशब्दः प्रयुक्तः, * Acharya Shri Kailashsagarsuri Gyanmandir “सन्निरुदयं न्द्रियग्रामं राग-द्वेषौ प्रहाय च । भयं हृत्वा च भूतानाममृती भवति द्विजः" कूर्मपुराणेऽपि द्विज-ग्रहणं कृतम्, स्मृत्यन्तरन्तु शृङ्गग्राहिकतयैव वर्ण त्रयस्य संन्यासं विदधाति - " ऋण - त्रयमपाकृत्य निर्ममो निरहंकृतिः । ब्राह्मणः क्षत्रियो वाऽथ वैश्यो वा प्रब्रजेद्र गृहात् ” - इति ॥ ra, 'awarfa ' Varade इति ॥ “अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो मवेत् । योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः” इति ॥ - इति पाठो भवितु ं युक्तः । For Private And Personal इति ॥
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy