SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५३० प्रत्याह याज्ञवल्क्यः, कूर्म्मपुराणेऽपि - " वायुभक्षः प्रागुदीचों गच्छेदावम-संक्षयात् www.kobatirth.org महाप्रस्थानिकं वाऽसौ कुर्य्यादनशनन्तु वा । अग्निप्रवेशमन्यद्वा ब्रह्मार्पण-विधौ स्थितः ॥ यस्तु सम्यगिममाश्रमं शिवं संश्रयत्यशिव-पुञ्ज-नाशनम् । ताप हन्तृपदमैश्वरं परं याति यत्र जगतोऽस्य संस्थितिः” इत्थं वानप्रस्थाश्रमो निरूपितः । तत्र मनुः, पराशर माधवः अथ चतुर्थाश्रमो निरूप्यते । - याज्ञवल्क्योऽपि, - Acharya Shri Kailashsagarsuri Gyanmandir " वनेषु तु विहृत्यैवं तृतीयं भागमायुषः । चतुर्थमायुषोमागं त्यक्त्वा सङ्गान् परिव्रजेत्” - इति ॥ वना गृहाद्वा कृत्वेष्टि सर्ववेदसदक्षिणाम् । प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि ॥ अधीतवेदो जपकृत् पुत्रवानन्नदोऽग्निमान् । शक्त्या च यज्ञकृन्मोक्षे मनः कुर्य्यात्तु नान्यथा” • इति । इति । For Private And Personal www आश्रम-चतुष्टय-समुच्चयमभिप्रेत्य, वनान्मोक्ष मनः कुर्य्यादित्युक्तम् । आश्रम-त्रय-समुच्चयामिप्रामेण गृहाद्वेति पक्षान्तरोपन्यासः । ननु, अत्रापि चतुष्टय समुच्चय एवाभिप्रेयतां पारिब्राज्यानन्तरं वानप्रस्थस्यानुष्ठातं शक्यत्वात् । मैवम्। ब्रह्मचर्य्यादीनां चतुर्णामाश्रमाणां • इति
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy