SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४९६ पराशरमाधवः स्पष्टीकृतः, “यदुच्यते द्विजातीनां शूद्राद दारोपसंग्रहः । न तन्मम मतं यस्मात् तत्रायं जायते स्वयम् ॥”- इति । आनुशासनिकेपि, “अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः । रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः" - इति । युगभेदेन व्यबस्था च स्मृत्यन्तरे स्पष्टीकृता, - “असवर्णासु कन्यासु विवाहश्च द्विजातिभि:-- इत्यादिम नुक्रम्य - “कलौ युगेत्विमान् धर्मान् वज्यानाहर्मनीषिणः” -- इत्युपसंहारातू* | विवाह-विधिस्तु मनुनामि हितः, "पाणिग्रहण-संस्कारः सवर्णासूपदिश्यते। असवर्णास्वयं ज्ञयो विधिरुद्वाहकर्मणि । शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया। वासोदशा शूद्रया तु वर्गोत्कृष्टस्य वेदने”- इति । शङ्खलिखितावपि,– “इषु गृह्णाति राजन्या प्रतोदं वैश्या दशान्तरं शूद्रा, ब्राह्यणस्तु सवर्णायाः पाणिं गृह्णीयात्। पैठोनसिः, “साङ्ग ष्ठं व्राह्यगः पाणिं गृह्णीयात् क्षत्रियः शरम् । वैश्यानाश्च प्रतोदन्तु शूद्रावस्त्रदशामिति ***-- इति । * सा च व्यवस्था दृष्टोपपत्तिमलिका असवर्णाशौचविधानात, इत्याधिकः पाठः मु० पुस्तके। ** साङ्गष्ट ब्राह्मण्याः पाणिं गृह्णीयात् क्षत्रियायाः शरं प्रोतदं वैश्यायाः शूदायाव स्वदशमिति, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy