SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परराशरमाधवः ४५७ वर्णानुपू]णविवाह-नियममाह मनुः, “षडानुपूाविप्रस्य क्षत्रस्य चतुरोऽवरान् । विट्यूद्रयोस्तु तानेव विद्याद्धान्नराक्षसान्"- इति । आदितः षड्विवाहा विप्रस्य धाः, आसुरादयश्चत्वारः पैशाचान्ताः क्षत्रियाणां धाः , राक्षसवर्ज न एव वैश्य-शूद्रयोरपि। एतेषां ब्राह्मादीनां मध्ये प्रशस्तानाह सएव, "चतुरोव्राह्मणस्याद्यान् प्रशस्तान कवयो विदुः। राक्षसं क्षत्रियस्यैकमासुरं वैश्य-शूद्रयोः" - इति ॥ स्मृत्यन्तरेपि, “चत्वारो ब्राह्मणस्याद्याः शस्ता गान्धर्व-राक्षसौ। राज्ञस्तथाऽऽसुरोवेश्ये यूद्रेचान्त्यस्तु गर्हितः"- इति । गहितो न कस्यापि प्रशस्त इत्यर्थः। अन्यविवाहालामे ब्राह्माणादीनां पैशाचमप्यनुजानाति संवतः, “सर्वोपायैरसाध्या स्यात् सुकन्या पुरुषस्य या। चौयेणापि विवाहेन सा विवह्या रहः स्थिता"- इति । ब्राहादीनां फलमाह मनुः, - “दशपूर्वान् परान् वंश्यानात्मानं चैकविंशकम् । वाही-पुत्रः सुकृतकृन्मोचयत्येनरः पितॄन् । दैवोदा-जः सुतश्चैव सप्तसप्त परावरान् । आर्षोढ़ा-जः सुतः स्त्रोंस्त्रीन् षट् षट् कायोढ़-जः सुतः ॥ * क्षत्रियादीनां, - इति मुः पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy