SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४३२ [२०, ख०का० । कृमिर्भूत्वा स विष्ठायां पितृभिः सह मज्जति - इति । नायं दोषः । श्रावश्यक-धर्म-व्यतिरिक्त-विषयत्वात् । योऽयं तिलानां धान्य- समत्वेन विनियमः, यश्च तृणादि-विक्रयः, सेयमेवंविधा विप्रस्य जीवनार्थ वृत्तिः । तथा च नारदः, - " ब्राह्मणस्य तु विक्रेयं शुष्क- दारु-तृणादिकम् " - इति ॥ इदानीं कृषावानुषङ्गिकस्य पाभनः प्रतीकारं वकुं प्रथमतस्तं पाभानं दर्शयतिब्राह्मणश्चेत् कृषिं कुर्य्यान्महादोषमवाप्नुयात् ॥ इति ॥ कृषी हिंमायावनीयत्वात् सावधानस्यापि कृषीवलस्य दोषोSनुषज्यते दूति । अत्र, हिंसायां पापमिति मनुवचनं पूर्वमेवोदाहृतम् ॥ कस्य दोषस्य महत्त्वं विशदयति - पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir संवत्सरेण यत्पापं मत्स्यघाती समाप्नुयात् ॥ ८ ॥ श्रयामुखेन काष्ठेन तदेकाहेन लाङ्गली । इति । लोह-महितेन लाङ्गल-मुखेन प्राणिनां चित्रवधोभवतीति मस्यवधात् पापाधिक्यमुक्तम् ॥ उक्तरीत्या कर्षकमात्रम्य पाप-प्रसको तद्द्वारयितुं विशिनष्टि - पाशके मत्स्यघाती च व्याधः शाकुनिकस्तथा ॥ ९ ॥ श्रदाता पंकश्चैव सर्वे ते समभागिनः । इति । * मिर्भवति विष्ठायां कर्म्मणा तेम पापछत्, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy