SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । रिपच्या का। यानि वयदृष्टे क्षेत्रे फलितानि धान्यानि, यानि वाऽन्यः कर्षिते क्षेत्रे स्वयमर्जितानि धान्यानि, तैः सर्वैः स्मानीन् पञ्चमहायज्ञान् श्रौताममिष्टोमादि-क्रतु-दीक्षाञ्च कुर्यात्। कारयेदिति खार्थिकोणिच् । अथवा, स्वयञ्च महायज्ञान् कुर्वीत, थियतुभ्योधान्यं दत्वा तैः क्रतु-दीक्षाच कारयेत् । कूर्मपुराणेऽप्येष विनियोगो दर्शितः, "लब्धलाभः पितॄन् देवान् ब्राह्मणश्चापि पूजयेत्। ते हप्ताः तस्य तद्दोषं शमयन्ति न संशयः" इति ॥ कृषीवलस्य तिलादि-धान्य-सम्पन्नस्य धन-लाभेन प्रसास्तिला. दिविक्रयस्तं निवारयति, तिलारसान विक्रेयाविक्रयाधान्य-तत्समाः। वित्रस्यैवंविधा वृत्तिस्तृण-काष्ठादि-विक्रयः ॥७॥ इति । रसाः दधि-मधु-घृतादयः। यदि धान्यान्तर-रहितस्य तिलविक्रयमन्तरेण जीवनं वा धोवा न सिद्ध्येत, तदा तिलाधान्यान्तरैविनिमातव्याः, इत्यभिप्रेत्य विक्रेयाधान्य-तत्ममाः' इत्युकम् । यावद्भिः प्रस्थैस्तिलादत्तास्तावद्भिरेव धान्यान्तरमुपादेयं नाधिकमित्यर्थः। तदुकं नारदेन, "अशको जीवनस्यार्थ• यज्ञहेतोस्तथैवच । यद्यवश्यन्तु विक्रयास्तिला धान्येन तत्समा:"--इति। * भेषजस्यार्थे,-इति स० शा. पुस्तकयोः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy